Book Title: Padmurtimayam Stotra panchakam Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 6
________________ अनुसन्धान-३८ स्वकर्मणां शर्मद ! किं करोमि ॥ सम्पत्स्यते ते मनसः प्रसादो [B 14-76-4] यदा तदा सिद्धिसुखं न दूरे ॥१४॥ कृतैशीतापरित्यागस्तापोऽपि न विरागवान् | A 15-1-1] आदिष्टवा मुनिभिः कदा त्वच्चरणं श्रये ॥१५|| [B_15-10-1] पुरः परॊध्य प्रतिमाऽगृहाया {A 16-39-2] स्थितस्य याते मम नाथ ! तुष्टिः || सा मैंन्दुरा संश्रयिभिस्तुरङ्गैनजैर्नवा वारिविहारवद्भिः ॥१६॥ दुरितं दर्शनेन घ्नन् वन्दनेनेहितप्रदः ॥ [A 17-74-!] दूरापवर्जितच्छत्रैः सुरेन्द्रैस्त्वमुपास्यसे ॥१७।। [B 17-19-1] दमान्वित: पद्मदलाभदृष्टि- [A ?] र्गुणाम्बुनिधिर्बुद्धिनिधिर्विधिज्ञः ॥ पतिः पृथिव्याः कुलकैरवेन्दु- [B ?] युगादिनाथो जयताज्जिनेन्द्रः ॥१८।। एवमिन्द्रियसुखानि निविश- [19-47-1| नप्यधीश्वरनुतिं तनोति यः ।। तं प्रमत्तमपि न प्रभावतो [B 19-48-3] दुर्णतिः स्पृशति सौतमेति च ॥१९॥ श्रीसङ्घहर्षसुविनेय[क]धर्मसिंहपादारविन्दमधुलिण्मुनिरत्नसिंहः । श्रीमधुगादिजिनवर्णनवर्ण्यवर्णं स्तोत्रं चकार रघुवंशपदप्रधानम् ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23