Book Title: Padmurtimayam Stotra panchakam Author(s): Amrut Patel Publisher: ZZ_Anusandhan View full book textPage 8
________________ 18 अनुसन्धान-३८ सर्वातिरिक्तसारेण विद्यानां पारदृश्वनः । [A 1-42-2] ___B 1-23-2] आदेशं देशकालज्ञ: मौलौ बिभ्रति ते प्रभो ! ॥८॥ [C 1-92-3] ज्ञाने मौनं क्षमा शक्तौ द्वयमेवार्थसाधनम् । [A 1-22-1] __B1-19-2] अनुभावविशेषात् तु त्वग्ने वास्त्यपरे नहि ?|९|| [A 1-37-3] आकारसदृशप्रज्ञ परत्रेह च शर्मणे । - [A 1-15-1] ___B 1-69-4] उपस्थितेयं कल्याणी-भक्तिर्मनसि ते सताम् ॥१०॥ [A 1-87-3] तयाँ हीनं विधातर्मा प्रारम्भसदृशोदयम् । [A 1-70-1] B1-15-4] [C 1-11-1] असह्यपीडं भगवन् ! नवकर्मकर्थितम् ॥११॥ नमामवति सद्वीपा रत्नसूरपि मेदिनी ॥ A 1-91-1] __B 1-65-2] [A 1-23-1] अनाकृष्टस्य विषयैर्बोधिर्मेऽस्तु भवे भवे ॥१२॥ इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । [A 1-91-1] B_1-91-2] अविघ्नमस्तु ते भूयाः रे जीव ! शिवसौख्यभाक् ॥१३।। [C 1-92-3] श्रीसङ्घहर्ष सुविनेयक धर्मसिंह पादारविन्दमधुलिण्मुनिरत्नसिंहः । श्रीमज्जिनेन्द्रगुणवर्णनवर्ण्यवर्णं स्तोत्रं चकार रघुवंशपदप्रधानम् ॥१४॥ इति श्रीरघुवंशपदत्रयसमस्यानिबद्धं श्रीवीतरागस्तवनम् ॥ -X--- Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23