________________
18
अनुसन्धान-३८
सर्वातिरिक्तसारेण विद्यानां पारदृश्वनः । [A 1-42-2]
___B 1-23-2] आदेशं देशकालज्ञ: मौलौ बिभ्रति ते प्रभो ! ॥८॥ [C 1-92-3]
ज्ञाने मौनं क्षमा शक्तौ द्वयमेवार्थसाधनम् । [A 1-22-1]
__B1-19-2] अनुभावविशेषात् तु त्वग्ने वास्त्यपरे नहि ?|९|| [A 1-37-3]
आकारसदृशप्रज्ञ परत्रेह च शर्मणे । - [A 1-15-1]
___B 1-69-4] उपस्थितेयं कल्याणी-भक्तिर्मनसि ते सताम् ॥१०॥ [A 1-87-3]
तयाँ हीनं विधातर्मा प्रारम्भसदृशोदयम् ।
[A 1-70-1]
B1-15-4] [C 1-11-1]
असह्यपीडं भगवन् ! नवकर्मकर्थितम् ॥११॥
नमामवति सद्वीपा रत्नसूरपि मेदिनी ॥
A 1-91-1] __B 1-65-2] [A 1-23-1]
अनाकृष्टस्य विषयैर्बोधिर्मेऽस्तु भवे भवे ॥१२॥
इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । [A 1-91-1]
B_1-91-2] अविघ्नमस्तु ते भूयाः रे जीव ! शिवसौख्यभाक् ॥१३।। [C 1-92-3]
श्रीसङ्घहर्ष सुविनेयक धर्मसिंह
पादारविन्दमधुलिण्मुनिरत्नसिंहः । श्रीमज्जिनेन्द्रगुणवर्णनवर्ण्यवर्णं
स्तोत्रं चकार रघुवंशपदप्रधानम् ॥१४॥ इति श्रीरघुवंशपदत्रयसमस्यानिबद्धं श्रीवीतरागस्तवनम् ॥
-X---
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org