________________
૨૫૬
Jain Education International
નિગ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
वाणीतरंगनवरङ्गधरं तडागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥७॥
श्री जैत्रसूरिविनतक्रमपद्ममेनं लीलाविनिर्दलितमोहमहेन्द्रसेनम् । हेलावलंघितभवाम्बुमध्यभागं
पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥८॥
कल्याणकीरविहितालयकल्पवृक्षं ध्यानानलज्जलितमानमदादिकक्षम् । नित्यं क्षमाधरगुरुं गुरुशेषनागं पश्यन्ति पुण्यरहिता न हि वीतरागम् ॥९॥ इति श्री वीतरागस्तुतिः
For Private & Personal Use Only
www.jainelibrary.org