Book Title: Mohanlalji Arddhshatabdi Smarak Granth
Author(s): Mrugendramuni
Publisher: Mohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti
View full book text ________________
સુપાસનાહચરિયંનાં રંગીન ચિત્રોઃ
पत्र-पृष्ठ
चित्रांक चित्रपरिचय २९-१
९. राजा श्रीदानं ददति स्वप्नपाठकानाम् ३१-१
१०. राज्ञी पुहमिदेवी प्रसूता ज्येष्ठ उज्ज्वला द्वादशी । सुपार्वजन्म ३८-१ डाबी बाजूए ११. सुरगिरी इंद्र स्नात्रं करोति ३८-१ जमणी बाजूए १२. सुरा स्नात्रवेलां नानाशब्देन वाद्यतं कुरुते ४२-२ बी वाजूए १३. राज्ञी वासभवण ४२-२ जमणी बाजूए १४. राजा श्रीसुपइठ्ठ पुत्रदसणं करणार्थे आगत ४३-२ डाबी बाजूए १५. ४३-२ जमणी बाजूए १६. ५०-२
१७. श्रीसुपावं पाणिग्रहण भार्या सोमा सहित ५२-२
१८. राजा श्रीसुपार्श्व सूर्यमंडलं असितं पश्यति प्रतिबुद्ध
१९. सहसांबवणे दीक्षां गृह्वयति जगन्नाथ ज्येष्ठ शुदि १३ ६२-१
२०. जगन्नाथ परमान्नं पारयति । महिंदु पारावयति ।
महिंदगृहे सुवर्ण रत्न विठ । देव महोत्सव ६४-२ डाबी बाजूए २१. केवलज्ञानं उत्पन्नं सिरीस वृक्षतले फागु व ६ ६३-२ जमणी बाजूए २२. समोसरण ६८-१ . २३. समवसरण । अशोक चेत्यवृक्ष धनु क २४०० ।
सोमा नामा भार्या पुत्रसहिता वदनायागता
७३-१
७५.
७६-१
२४. श्रीसुपावजिन समवरण । विरुद्ध जीव देसणा श्रृण्वंति २५. सोमा नाम पत्नी दीक्षा दीयते । पउत्तिणीपदे स्थापिता ।
अनेक भव्यजना दीक्षां गहन्ति देशनाप्रतिबुद्धा २६. श्रीनंदवद्धणपुराधिपति राजा श्रीविजयवद्धण प्रतिबुद्ध __दीक्षा महोता। २७. श्रीसुपा देशनां कुरते । पादपद्मभ्रमर राजा दान विरति ।
सम्यक्त्वादि सातीचार द्वादशवतादि व्याख्यान २८. कुमुदचं उपाध्याय चम्पकमाला पठावयति २९. कालीकादेवी वीसभुजा । भीभकुमरमित्र।
कापालिक रूप । भीमकुमरः शिलां क्षिपति । भीमकुमर रूपः । तत्र हस्त । खङ्गं गृह्णाति । कृष्णभुजारूढो आकाशे व्रजति भीमः । महिषारूढा देवी रुंडमालहारा
७६-२ १३१-१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366