Book Title: Mohanlalji Arddhshatabdi Smarak Granth
Author(s): Mrugendramuni
Publisher: Mohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti

View full book text
Previous | Next

Page 358
________________ જૈન દાર્શનિક સાહિત્ય ઔર પ્રમાણવિનિશ્ચય के फलकों पर अक्षरों की खुदाइ कर के लकडे के फलकों से तिब्बती ग्रन्थों का मुद्रण किया जाता है उन फलकों में अक्षरों की खुदाई में खोदनेवाले के हाथ से भूल हो जाती हैं. इस से तिब्बती भाषानुवाद के भिन्न भिन्न (Editions) संस्करणों में पाठभेद भी नजर आता है. इन सभी बातों को ध्यान में लेकर हमने यहां तिब्बती भाषानुवाद से संस्कृत में अनुवाद किया है. अन्य दार्शनिक ग्रन्थों में अवतरण रूप से विद्यमान प्रमाणविनिश्चय सम्बन्धी संस्कृत अंशों को हमने अत्यधिक प्रमाणभूत माना है. तिब्बती लिपि के टाइप की अनुपलब्धि के कारण तिब्बती भाषानुवाद देवनागरी लिपि में परिवर्तित कर के यहां दिया गया है. तिब्बती-फन्-प दङ् मि-फन्-प थोब-प दङ् स्पोड्-ब-नि डेस्-पर् यङ्-दङ्-पडि शेस्-प स्ङोन्-दु-ऽग्रो-ब-चन्-यिन्-पस् न दे मि-म्खस्-प नम्स् ल बस्तन-पति दोन्-दु ऽदि चम्-प में। यङ् दग पडि. शेस्-प दे ति नम् प गजिस् ते । म्डोन् सुम् दङ् नि जैस् सु दुपग चेस ब्यडो । ऽदि दम् गिस् दोन योङ्स् सु प्यद् नस् ऽजुग पनि दोन् ब्य ब ल बस्लुब् मेद् पडि फ्यिर् रो।........। छद् म र्नम् गजिस् खो न स्ते ऽब्रेल ब नि गशन् लस् म्कोन् सुम् म यिन् प। ऽद्र बडि ब्दग् तु ततॊग्स् पियर् रो। -प्रमाणविनिश्चय. पृ. २५६ 8-b. संस्कृत-हिताहितप्राप्तिपरिहारयोर्नियमेन सम्यग्ज्ञानपूर्वकत्वात् तदपटूनां व्युत्पादनार्थमिदमारभ्यते [ प्रत्यक्षमनुमानं च प्रमाणे सदृर्शात्मनः । । अप्रत्यक्षस्य सम्बन्धादन्यतः प्रतिपत्तितः ॥ ] - तत् सम्यग्ज्ञानं द्विविधम्-प्रत्यक्षमनुमानं चेति । न ह्याभ्यामर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते ।.............."प्रमाणे द्वे एव, सदृशात्मन: अप्रत्यक्षस्य सम्बन्धादन्यतः प्रतिपत्तितः । तिब्बती-गशन्' दग् मोन् सुम्' म यिन्' पडि' छद्म नि. मेद्' दो शेस्' झेर् ब दे. नि रिग्स्' प. म. यिन्' ते । गङ्' गि' पियरछद् द चिम्' शोस्. रिप्य' गशग्' दङ् । गशन ब्लो तॊगस्' पर ज्येद्' फ्यिर् दछ । ऽग्ड शिग' ऽगोग पर ब्येद् पियर् ।। छद् म. ग्शन् नि' सिद्' ५ बिद् ॥ . संस्कृत-अन्ये 'अप्रत्यक्षं प्रमाणं नास्ति' इत्याहुः, तन्न युज्यते, यस्मात् - प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।। ...- प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ तिब्बती-ऽदि स्तरः .: . म्डोनू' सुम्' दड् नि' दोन्' मेद् न | मि' ऽब्यु' बलस्. छद्' म बिद् ।। ऽब्रेल् ब' यि नि' रडू शिन् देति ॥ [ यिन् पस्' न. गविस्' क' मछुम् ।। पृ. २६१ a. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366