Book Title: Mohanlalji Arddhshatabdi Smarak Granth
Author(s): Mrugendramuni
Publisher: Mohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti

View full book text
Previous | Next

Page 337
________________ શ્રી મેાહનલાલજી અર્ધ શતાબ્દી ગ્રંથમ ४ ललित विस्तरा — चैत्यवं दनवृत्ति, हरिभद्ररचित, पत्र ११६ ० १२७० । ५ तिलकमञ्जरीसार - लघुधनपाल - विरचित ९ विश्राम, पत्र १०३, अंतिम पत्र बीच में कटा, विश्रामों के नाम और पद्य संख्या इस प्रकार है- ( १ ) लक्ष्मीप्रसादतो नाम प्रथमो विश्रामः श्लोक १०६, पत्र १० (२) मित्रसमागमो नाम द्वितीयविश्रामः श्लोक १३२ पत्रांक २०, (३) चित्रपटदर्शनो नाम तृतीयो विश्रामः श्लोक १३९ पत्राङ्क ३२, (४) इति धनपालविरचिते तिलकमञ्जरीसारे पुर- प्रवेशनो नाम चतुर्थी विश्रामः श्लोक १२९ पत्राङ्क ४३ (५) इति लघुधनपालविरचिततिलकमञ्जरीसारे नौवर्णनो नाम पञ्चमो विश्रामः श्लोक १६ पत्राङ्क ५८, (६) मलयसुन्दरी - वृत्तान्तो नाम षष्ठो विश्रामः, श्लोक १४३ पत्राङ्क ७० (७) गन्धर्वकशापापगमो नाम सप्तमो विश्रामः श्लोक १६२ पत्रोङ्क ८४ (८) प्राग्भवपरिज्ञानो नाम अष्टमो विश्रामः श्लोक १४२ पत्राङ्क ९६ (९) इति श्री धनपालविरचिते तिलकमञ्जरीसारे राज्यद्वयलाभो नाम नवम विश्रामः श्लोक ९२ पत्राङ्क १०३ । ६ लोकतत्त्वनिर्णय - २० भगवतः हरिभद्रसूरि कृत पत्र १०, फिर पत्र ११ से १८ में अनेकान्तवाद संबंधी कोई रचना है, जिस के प्रारम्भ में " नमोऽनेकान्तवादाय । पूर्वापरस्वभावपरिहारोपादानलक्षणपरिणामवतो भावाः " अंत में ले० सोहडेन लिखितेति । " फिर भिन्नाक्षरों में " आगभिक श्री जिनप्रभसूरिणां वादस्थल पुस्तिका । " ७ - प्रतिष्ठादि विषयक वादस्थल – एवं अपौरुषेय वेद निराकरण | आदि अन्त इस प्रकार है महादि मोह मातङ्ग कुंत्र भृंगे मृगाधिपम् । आदावादिजिनं नत्वा मोहोन्मूलन उच्यते ॥१॥ 66 पत्र २६ में श्रीमन्तो 'जितदेवसूरिमुनिपाः सौवर्णिकायां पुरी प्रोक्ता स्नातकसंज्ञितेन परमश्राद्धेन सुधात्मना सिद्धान्तोक्तविविक्तयुक्तिकलितं चक्रुर्विना मत्सरम् । वादस्थानकगद्यपद्यपदवी भूषिते । स्मरसर 'वसु रुद्राङ्क प्रमाणे गजेऽब्दे समजनि जनचेतो मदमोदप्रदायि । इदमदगततन्त्वैः सूरिभिः शोधनीयं खलति यदिह बुद्धि-कस्य नो मादृशस्य । चलनकमलसेवामादृशै प्राप्य यस्य श्रुतपदमकरन्द-स्पंदबिंदु प्रदात्री, भुवनसरसि शोभा लम्पते राजहंसी । Jain Education International स जयति मुनिचन्द्र श्री मुनीन्द्रः कवीन्द्रः । श्री अजयदेवसूरि मोहम्मूलण विहाणदुल्लविया । पीवंति सिद्ध बहु मुक्त सरललोयण करत्कहया ||६|| पत्र ४७ में — इति श्री यशोवर्द्धनान्तेवासिना यशोदेवस्य त्रिवर्गपरिहारतः ऽपौरुषेयवेद निराकरणं ।। श्री मंगल महाश्री | पत्र ४८ से - इह हि महामोहतिमिरभरात्तरितविश्वत्रस्तु - दर्शन समर्थ । पत्र ६१ से - कृतिरियं पण्डित यशोवर्द्धनान्तेवासिनो यशोदेव साध्यैरिति । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366