________________
સુપાસનાહચરિયંનાં રંગીન ચિત્રોઃ
पत्र-पृष्ठ
चित्रांक चित्रपरिचय २९-१
९. राजा श्रीदानं ददति स्वप्नपाठकानाम् ३१-१
१०. राज्ञी पुहमिदेवी प्रसूता ज्येष्ठ उज्ज्वला द्वादशी । सुपार्वजन्म ३८-१ डाबी बाजूए ११. सुरगिरी इंद्र स्नात्रं करोति ३८-१ जमणी बाजूए १२. सुरा स्नात्रवेलां नानाशब्देन वाद्यतं कुरुते ४२-२ बी वाजूए १३. राज्ञी वासभवण ४२-२ जमणी बाजूए १४. राजा श्रीसुपइठ्ठ पुत्रदसणं करणार्थे आगत ४३-२ डाबी बाजूए १५. ४३-२ जमणी बाजूए १६. ५०-२
१७. श्रीसुपावं पाणिग्रहण भार्या सोमा सहित ५२-२
१८. राजा श्रीसुपार्श्व सूर्यमंडलं असितं पश्यति प्रतिबुद्ध
१९. सहसांबवणे दीक्षां गृह्वयति जगन्नाथ ज्येष्ठ शुदि १३ ६२-१
२०. जगन्नाथ परमान्नं पारयति । महिंदु पारावयति ।
महिंदगृहे सुवर्ण रत्न विठ । देव महोत्सव ६४-२ डाबी बाजूए २१. केवलज्ञानं उत्पन्नं सिरीस वृक्षतले फागु व ६ ६३-२ जमणी बाजूए २२. समोसरण ६८-१ . २३. समवसरण । अशोक चेत्यवृक्ष धनु क २४०० ।
सोमा नामा भार्या पुत्रसहिता वदनायागता
७३-१
७५.
७६-१
२४. श्रीसुपावजिन समवरण । विरुद्ध जीव देसणा श्रृण्वंति २५. सोमा नाम पत्नी दीक्षा दीयते । पउत्तिणीपदे स्थापिता ।
अनेक भव्यजना दीक्षां गहन्ति देशनाप्रतिबुद्धा २६. श्रीनंदवद्धणपुराधिपति राजा श्रीविजयवद्धण प्रतिबुद्ध __दीक्षा महोता। २७. श्रीसुपा देशनां कुरते । पादपद्मभ्रमर राजा दान विरति ।
सम्यक्त्वादि सातीचार द्वादशवतादि व्याख्यान २८. कुमुदचं उपाध्याय चम्पकमाला पठावयति २९. कालीकादेवी वीसभुजा । भीभकुमरमित्र।
कापालिक रूप । भीमकुमरः शिलां क्षिपति । भीमकुमर रूपः । तत्र हस्त । खङ्गं गृह्णाति । कृष्णभुजारूढो आकाशे व्रजति भीमः । महिषारूढा देवी रुंडमालहारा
७६-२ १३१-१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org