Book Title: Mohanlalji Arddhshatabdi Smarak Granth
Author(s): Mrugendramuni
Publisher: Mohanlalji Arddhashtabdi Smarak Granth Prakashan Samiti
View full book text ________________
શ્રી મેહનલાલજી અર્ધ શતાબ્દી ગ્રંથ:
पत्र-पृष्ठ चित्रांक चित्रपरिचय २६६-२
३०. उपर-सहकारतले श्रुतज्ञानिन मुनि कोरी नमस्करोति
नीचे -रिपुमर्दनराजाने शुकः शुको संवादं कुर्वति ३१. भाखा पानामां चित्र छे.
डाबी बाजू-राज्ञश्चरण श्मशान भूमिकायां वेताला नमंति
जमणी बाजू'-वेंताल धाविबि बधरूपा ३३३-२
३२. आखा पानामां चित्र छे.
डाबी बाजू-राजा सभायामुपविष्टः । वेताल छत्रं धरति जमणी बाजू-वेताल नृत्य कुवंति । एकः तुलाहस्तो नृत्यति
बृद्ध रूप: ३८६-१
३३. आखा पानामां चित्र छे .
डाबी बाजू- राजा सभायां उपविष्टः । विक्रमराजा जमणी बाजू -आकाशात् खेटक खङ्गधारी वेताल उत्तरितः
___ वेताल युद्धं करोति राजपुरुषैः सार्धम् ३८७-१
३४. आखा पानामा चित्र छे. डाबी बाजू -शखकुमरः वेंतालं प्रति धावितः । राजानं प्रति
वदति पादौं लगित्वा जमणी बाजू-बेतालरूपं युध्यमानम् । अत्र वनमध्ये सूरयः
संति केचित् । दृष्टाः कुमरेण । बाहुंभ्यां मिलापकं
कुर्वति द्वौं पुरुषो ४३९-१
३५ वनमध्ये गणधर : समागतः । दिन्न गणधरः ४४०-२ ३६. आखा पानामां चित्र छ
डाबी बाज-श्रीसुपाच जिन शैलेशीध्यानमाश्रितः सम्मेतशिख रोपरि
वचमां- देवा मृतकविमानमुत्पाटयति । तीर्थंकरस्थ उत्सव __जमणी बाजू-श्रीसुपार्श्वजिनदेवस्य देवा अंगसंस्कार कुर्वति
सम्मेतशैलोपरि ४४१-१ _३७ श्रीसुपाव जिना मुक्ति प्राप्ताः
मा उतारे। सुपासनाहचरियंनी हस्तसिमित प्रतिभा (यानी मानुभा (यत्र-पश्यिय આદિ લખેલ છે તેને અક્ષરશઃ મૂળમાં છે તે આપવામાં આવ્યો છે. એ શુદ્ધ સંસ્કૃત ભાષામાં નથી પણ મિશ્રિત ભાષામાં છે. છતાં એ પરિચય સંસ્કૃતપ્રધાન ભાષામાં છે એ સ્પષ્ટ દેખાય છે. પ્રસ્તુત સ્મારક ગ્રંથમાં ઉપર નોંધેલાં ૩૭ ચિત્રોમાંથી પસંદ કરીને સુંદર છ ચિત્રો છાપવામાં આવ્યાં છે.
પ્રથમ ચિત્ર પ્રતિમાં ૧૩ મું છે, જેમાં ભગવાન શ્રીસુપાર્શ્વનાથની માતા પિતાના પુત્રને લઈને પારણામાં બેઠાં છે અને પુત્રને રમાડી રહ્યાં છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366