Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
श्रीपद्मदेवसुगुरोस्तपसोत्तमस्य,
विस्फूर्त योऽद्भुततमाहि यतो बभूवुः। यस्याक्षरासि तुरगावनि१७ संमितानि,
___ काष्टौषधीपति १८ मितानि वदन्ति चान्ये ॥१४॥ यस्मात्स्फुरन्ति भविनां भुवि सिद्धयो-ऽष्टौ,
' कष्टं विनश्यति समस्तमपीहं यस्मात । तन्मन्त्रवर्णनिचयं स्थिति-वर्ण-कर्म
भेदैर्भणाम्यहमिहात्महिताय बालः ॥१५॥ भाले नीलं . दक्षिणेऽशे च रक्तं,
वामस्कन्धे पञ्चवर्णन्तु हस्ते । सिन्दूराभं वामकुक्षौ तु धूम्र,
.. मेघश्यामं . वामकटयामरिघ्नम् ॥१६॥ भूयो वामे जानुनीहापि धूम्र, -
वामे पादे पीतवणं वदन्ति । . . नाभौ विद्धि स्वामिनः पञ्चवर्ण,
. धूम्र बर्ण लिङ्गसङ्ग भणन्ति ।।१७।।
: . याम्ये पादे जानु-कट्योः सुवर्ण- . -
वर्णान् कुक्षौ दक्षिणे कृष्णवर्णम् । ....याम्ये हस्ते . नीलवर्णं तमाहु
... श्चेतौ प्राहुः सूरयोऽमू हृदिस्थौ ॥१८॥ मुक्तावस्थं मस्तके श्वेतमेव,
वर्णानेवं प्राहुरष्टादशा ऽपि । .. यन्त्रस्यान्तः षडबहिः षडषडेव
कोणोद्धयं स्यात्क्रमः सर्वदैव ॥१९॥ भाले नोलं दक्षिणेऽशे च रक्तं, . .. नाभौ वर्णं पञ्चवर्णं वदन्ति ।
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 184