Book Title: Mantra Maharnav
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 667
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir तदंगं तस्य नश्यति ॥२३॥अन्यत् // "वैरिमंत्रयुतां मृत्स्नां तत्पादरजमा सह॥कुलालमृद्युतां कृत्वा पुत्तली रचयेत्तया॥२२ // तस्या हदि पदे मूनि नामकान्वितं मनुम्॥लिखेच्छ्मशानजांगारैरसून्संस्थापयेत्ततः॥२३॥जप्त्वा सहस्रं मंत्रेण तीक्ष्णतैलविलेपिताम्॥ शस्त्रेण शतधा कृत्वा जुहुयात्पितभूवसौ // 24 // विभीतकाष्ठसंदीप्ते यमाशावदनो निशि // शत्रोनिधनतारायां कत्वैवं मारयेदारम्॥२५॥" अन्यत् / / "निधाय गोमयं भूमौ प्रकुर्यात्प्रतिमां रिपोः // तालपत्रे समालिख्य मर्नु नाम्ना विदर्भितम् // 26 // तत्पत्रं निक्षिपेत्तस्या। हृदि तत्प्रतिमोपरि // मजं वा दारुजं कुंभं गोमयोदकपूरितम् // 27 // मनूनामयुतं ताडपत्रेणाद्यं निधापयेत् // तदसून्स्थापयेत्कुंभ त्रिसंध्यं प्रजपेन्मनुम् // 28 // प्रत्यहं शतसंख्याकं छाया यावद्भवद्रिपोः गोमयांभसि दृष्टायां तच्छायायां तु माधकः // 29 // अधd स्थायाः प्रतिकतेश्छिद्यादंगमभीप्सितम् // शस्त्रेण तस्य नाशाय मृतये हृदयं गलम् // 30 // प्रविद्धे कंटकैर्मुनि शिरोरोगो भवेदिपोः॥ १बैरिमूवमृदं तस्य पादरजसान्वितामेकीक़त्य कुळालमृत्तिकायां निःक्षिप्य वैरिपुत्तळिकां कृत्वा तां श्मशानांगार"अमुकस्यामुककर्म कुरुकुरु" इति मंत्रांतेसंयो। ग्य हदि पदे मन्नि मंत्र लिखेत् / / तब शत्रोः प्राणान्संस्थाप्य भल्लातकतळेन विलिप्य सहस्रमभिमश्य शतखंडं कृत्वा विभीतककाष्ठदीप्ते श्मशानाग्नौ दक्षिणा भिमुखः निधनताराजन्मनक्षत्रात्सप्तमनक्षत्रं षोडशं पंचविशं च रात्रौ हुत्वारिं मारयन् // 2 गोमयेन शवोः प्रतिमां कृत्वा नामविदर्भितमंवताळपत्रे विळिव्याण तत्ताळपत्रं गोमयप्रतिमाहदि निःक्षिप्य प्रतिमोपरि रूप्यताम्रमृदादारुजान्यतमनिर्मितं घटं संस्थाप्य गोमयोदकाभ्यामापूर्य तत्रापि नामविदर्भितमंत्रलेखयुत तालपत्रं निःक्षिप्य तत्र कळशे शत्रोः प्राणस्थापनं कृत्वा प्रत्यहं त्रिसंध्यं शतं मंत्र कुंभ स्पृष्ट्वा जपेत् // यावत् शत्रोः प्रतिबिंब घटे दृश्पते तावत्काळ जपेत ! घटो दके शत्रुप्रतिक्वेि दृष्ट घटाधास्था या गोमयप्रतिमा तस्याः यदंग छिद्यते तद्रिपोनश्यति / हदि गळे च छिन्ने तन्मृतिः / प्रतिमामनिं कंटकर्विद्ध शिरोरोगः हदि विद्धे मनः पीडा / पादयुग्मे कंटकावढे पादरोग इत्यादि। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682