Book Title: Mantra Maharnav
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatm.org Acharya Shri Kalassagarsur Gyanmandir मं०म०दिदुरितसमूलनाशद्वारा दीर्घायुर्बहुपुत्रादिसंततिपातिकामो हरिवंशं श्रोष्यामि / तदंगत्वेन गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदी पू० ख०१ श्राद्धं च करिष्ये इति संकल्प्य गणपतिपूजनादिनांदीश्राद्धांतं सर्व कुर्यात् // ततो विभवानुसारेण श्रुताध्ययनसंपन्नं ब्राह्मणमासने मि• तं. उदङ्मुखमुपवेश्य स्वयं प्राङ्मुख उपविश्य पादप्रक्षालनं कृत्वा गंधादिभिः संपूजयेत् // ततो वरणद्रव्याणि गृहीत्वा देशकालौ संकी तरं० 11 वर्त्य दीर्घायुष्टात्पुत्रकामनयाऽमुकगोत्रममुकशर्माणं ब्राह्मणमेभिर्गधपुष्पस्वर्णमुद्रिकासनकमंडलुतांबूलवासोभिहरिवंशश्रवणार्थ श्रावयितारं त्वामहं वृणे // इति वृत्वा ॐ वृतास्मि' इति प्रतिवचनानंतरं वस्त्रालंकारैः संपूज्य पुस्तकं दद्यात् // ततः आचार्यः प्रतिदिनं पुस्तक संपूज्य ॐ नारायणं नमस्कृत्यानंतरं स्वगुरून्प्रणम्य स्पष्टपदाक्षरं वाचयेत् // दंपती प्रतिदिनं "ॐ देवकीसुत गोविंद वासुदेव जगत्प ते // देहि मे तनयं कृष्ण त्वामहं शरणं गतः॥१॥” इति मंत्रजपपूर्वकमेकचित्तौ श्रवणं कुर्याताम् // तैलतांबूलक्षौरमैथुनखट्वाशयनानि यावत्समाप्ति वर्जयंती हविष्यं भुंजीयाताम् वाचकमपि प्रत्यहं पायसादिना भोजयेत् // ग्रंथसमाप्तो वाचकाय स्वलंकतां पयस्विनी सब त्सां स्वर्णशृंगी रौप्यखुरां ताम्रपृष्ठीं कांस्यपित्तलदोहिनी वस्त्रयुतां स्वर्णाभूषणादिदक्षिणां च दत्त्वा परितोष्य न्यून संपूर्ण वाचयित्वा शतं विप्रान् चतुर्विशतिमिथुनानि च पायसान्नेन भोजयेत् // एवं कते पुत्रो भवति न संदेहः // इति हारवंशश्रवणविधानम् // 1 // अथ संतानगोपालमंत्रप्रयोगः॥ (मंत्रमहोदधौ ) मंत्रो यथा-"ॐ देवकीसुत गोविंद वासुदेव जगत्पते / देहि मे तनयं कृष्ण त्वामहं शरणं गतः // 3 // इत्यनुष्टुभो मंत्रः। अस्य विधानम् / / अस्य गोपालमंत्रस्य नारद ऋषिः / अनुष्टुप् छंदः / कृष्णो देवता / मम पुत्रका // 322 // मनार्थ जपे विनियोगः / ॐ नारदऋषये नमः शिरसि 1 अनुष्टुप्छंदसे नमः मुखे 2 कृष्णदेवतायै नमः हृदि 3 विनियोगाय / For Private And Personal Use Only

Page Navigation
1 ... 672 673 674 675 676 677 678 679 680 681 682