Book Title: Mantra Maharnav
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir नमः सर्वाङ्गे 4 इति ऋष्यादिन्यासः // ॐ देवकीसुत हृदयाय नमः 1 गोविंद तर्जनीभ्यां नमः 2 वासुदेव मध्यमाभ्यां नमः 3 जगत्पते अनामिकाभ्यां नमः 4 देहि मे तनयं कृष्ण कनिष्ठिकाश्यां नमः 5 त्वामहं शरणंगतः करतलकरपृष्ठाभ्यां नमः 6 इति कर न्यासः // ॐ देवकीसुत हृदयाय नमः 1 गोविंद शिरसे स्वाहा 2 वासुदेव शिखायै वषट् 3 जगत्पते कवचाय हुम् 4 देहि मे तनयं कृष्ण नेत्रत्रयाय वौषट् 5 त्वामहं शरणं गतः अस्त्राय फट 6 इति हृदयादिषडंगन्यासः // एवं न्यासं कृत्वा ध्यायेत् // अथ ध्यानम् / ॐ विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः // प्रददत्तनयान द्विजन्मने स्मरणीयो वसुदेवनंदनः // 1 // इति / सध्यात्वा मानसोपचारैः संपूज्य बहिःपूजां कुर्यात् / तथाच-पीठादी रचिते सर्वतोभद्रमंडले मंडूकादिपरतत्त्वांतपीठदेवताः पद्धतिमार्गेण | संस्थाप्य ॐ मं मंडूकादिपरतत्त्वांतपीठदेवताभ्यो नम इति संपूज्य नवपीठशक्तीः पूजयेत् / तथा च-पूर्वादिक्रमेण ॐ विमलायै नमः। ॐ उत्कार्षण्यै नमः 2 / ॐ ज्ञानायै नमः 3 / ॐ क्रियायै नमः / ॐ योगायै नमः 5 / ॐ प्रह्वयै नमः६। सत्यायै नमः 7 / ॐ ईशानायै नमः 8 / मध्ये ॐ अनुग्रहायै नमः 9 / इति पूजयेत् // ततः स्वर्णादिनिर्मितं यंत्रं मूर्ति वा ताम्रपाने निधाय घृतेना| यज्य तदुपरि दुग्धधारांजलधारांच दत्त्वा स्वच्छवस्रेण संशोज्य"ॐ नमोभगवते श्रीगोपालाय सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगपद्मपी ठात्मने नमः"इति मंत्रेण पुष्पायासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनात्वा मूलेन मूर्ति प्रकल्प्य आवाहनादिपुष्पांतैरुपचारैः संपूज्य देवाज्ञया आवरणपूजां कुर्यात / तथाच-पुष्पांजलिमादाय मूलमुच्चार्य "ॐ मंचिन्मयः परो देवः परामृतरसप्रियः // अनुज्ञां देहि | 1 इति न्यासो मंत्रमहोदधेयः / - - For Private And Personal Use Only

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682