Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
( ८३ ) धरपार्श्वचर्ति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्र, विभ्राजते तव वपुः कनकावदातम् । बिंबं वियद्विलसदंशुलतावितानं, तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २६ ॥ कुंदावदातचलचामरचारुशोभ, विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशांकशुचिनिमरवारिधार-मुच्चस्तटं सुरगिरेरिव शात कौम्भम ॥ ३०॥ नवयं नव विभाति शशांककान्त मुज्वैस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोमं प्रल्या. पत्रिजगतः परमेश्वरत्वं ॥ ३१ ॥ गंभीर तार रव पूरित दिविभाग, स्त्रैलोक्यलोकशुभसंगमभूतिदक्षः। सद्धर्मराजमयघोषख घोषकः सन खे दुन्दुभिर्ध्वनतिते यशसः प्रवादी ॥ ३२॥ मंदार सुन्दर न मेरु सुपारिजात सन्तानकादि कुसुमोत्करवृष्टिरुद्धा गंधोदविन्दु शुभमन्दमहत्प्रपाता दिव्यादिवः पतति ते पचसा ततिर्वा ॥ ३३ ॥ शुम्भत्प्रभावलयभूरि विभा विभोस्ते, लोकप्रये द्युतिमतां युतिमात्तिपन्ति । प्रोद्यदिवाकर निरन्तर भूरिसंख्या, दीप्त्यो जयत्यपि निशामपि सोममाजाम् ॥ ३४॥ स्वर्गा पवर्ग गम मार्ग विमार्गणेष्टः सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यचनिर्भवति ते विशदार्थ सर्व भाषा स्वभाव परिणामगुणे प्रयोज्यः ॥ ३५ ॥ उन्निद्रहेमनवपंकजपुंजकांति पयुल्ललनलमयूख शिक्षामिरामौ । पादौपदानि तव वन जिनेन्द्र ! पतः, पमा. नि तल विबुधाः परिकल्पयति ॥ ३६ ॥ इत्यं क्या तव विभू. तिरभूजिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । पारक प्रभा दिन इतः प्रहतान्धकारा, तारकतो प्रहगवस्व विकाशि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120