Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
( ८५ : दवानलाहि संग्रामवारिधिमहोदरबन्दनोत्थम् । तस्याशु नाशमुपयाति भयंभियेव, यस्यावकं स्तवमिम मतिमानधीते ॥४७॥ स्तोत्रस्रजंतवजिनेन्द्रगुणैर्निबद्धां भक्त्यामयारुचिरवर्णविचित्र पुष्पाम् । धत्ते जनो य इह कण्ठ गता मजस्त्रं तं मानतुंगमवशा समुपैति लक्ष्मीः ॥ ४८ ॥ ॐ आदिनाथ मरुहन्त अर्हत अर्हन् श्लोगस्य नाभिकुण्डल चन्द्रजस्स प्रतापो । इक्ष्वाग्वंश रिपुमर्दन श्री विभोगी, छायासुत सकल विस्तर यारूहन्त ॥ ४६॥ कष्ट प्रणग्न दुरिताप समापनाहि, अम्भोनिधी सुखतारक विघ्नहर्तान् दुःख विनाश भय भग्नते लोह कष्टं, तालोद्घात भयभीति समुत्कलामै ॥ ५० ॥ श्रीमान् तुंगयन् सूरिकृत बीजमन्त्री, यंत्र स्तुति किरण पुंज सुपादपीठौ । भक्त्योभरौ हृदय पूरित विशालगात्रोः क्रोधादि वारक समावनत्वं जिनान्द्री ॥५१॥ त्वं विश्वनाथ पुरुषोत्तम वीतराग, त्वं विश्वनाथ कथिता शिव सिद्धिमार्गः। त्वौच्चाद्भजन व प्रखिन दुःख टालनः, त्वं भूमि लक्ष समुदयात् धर्मपालनः ॥ ५२ ॥
श्री चिन्तामणि पार्श्वनाथ की स्तुति किं कर्पूरमयं सुधारसमय, किं चन्द्ररोचिर्मयम्, किं लाघण्य मयं महामणि मयं कारुण्य केलिमये । विश्वानन्द मयं महोदय मयं शोभामय चिन्मयम् , शुक्ल ध्यान मयं वपुर्जिनपते भूयाद्भवाजम्बनं ॥ १॥ पातालं कलयन् धरा धवलन्नाकाशमापूर यन् , दिक ऋमयन सुरासुरनर श्रेणी च विस्मापयन । ब्रह्माण्ड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120