Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 107
________________ ( ६) सुखयनजलानि जलधेः फेनोत्थलालोलयन् , श्री चिन्तामणि पार्श्व सम्भव यशो हंसश्चिरं राजते ॥ २॥ पुण्यानां विपणिस्त मोदिनमणिः कामेम कुंभे शृणिः मोक्षे निस्सरणिः सुरेन्द्रकरिणी ज्योतिः प्रकाशारिणिः । दाने देव मणि नंतोत्तम जन श्रेणिः कृपासारिणी, विश्वानन्द सुधा धृणिभवभिदे पार्श्व चिन्तामणिः ॥ ३ ॥ श्री चिन्तामणि पार्श्व विश्वजनता सजीवनस्त्वं मया । दृष्टस्तात ततः श्रियः समभवनाश क्रमाचक्रिणम् , मुक्ति क्रीडति हस्तयोर्बहुविधं सिद्धं मनो वांछितम् दुर्दवं दुरितं च दुर्दिन भय कष्टं प्रणष्टं मम ॥ ४ ॥ यस्य प्रौढ तमः प्रताप तपनः प्रोद्यामधामा जगः, जंजाल: कलिकाल केलिदलनो मोहान्धविध्वंसकः, नित्योद्योतपदं समस्तकमलाकेलिगृहं राजते, स श्री पार्श्व जिनो जिन हित कृते चिन्तामणिपातुमाम् ॥ ५ ॥ विश्व व्यापितमो हिनस्तितरिणि|लोपिकल्पांकुरो । दारिद्राणि गजावलि हरिशिशु काष्ठानिवन्हेः कणः । पीयूषस्य लवोपि रोग निवहं यत्तथा ते विभोः, मूर्तिः स्फूर्तिः मतिसती त्रिजगति कष्टानि हतु तमा ॥ ६ ॥ श्रीचिन्तामणिमन्त्रमोंकृति युतं ह्रींकारसाराश्रितं, श्रीमहन्नामिडणपाश कलितं त्रैलोक्य पथ्यावहम् । द्वैधाभूत विषापहं विषहरं श्रेयः प्रभावाश्रयं, सौल्लासं असहांकित जिनफुलिंगा नन्दनं देहिनाम् ॥ ७॥ ह्रीं श्रींकार वरं न मोक्षपरं ध्यायति ये योगिनो । हृत्पने पिनिवेश्य पार्श्वमधिपं चिन्तामणि संक्षकम् । भाले वामभुजे च नामिकारपोभूयोर्भुजे दक्षिणे, पश्चादष्ट दलेषुतेशिव पदं द्वित्रShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120