Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 105
________________ (८४) नोऽपि ? ॥ ३७॥ श्च्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रम गमरनादविवृद्धकोपम् ! ऐरावताभमिभमुद्धतमापतन्तं; दृष्ट्वाभयं भवति नो भवदाश्रितानाम् ॥ ३८ ॥ भिन्नेभकुम्भगलदुज्वशोणिताक्त मुक्ताफल प्रकरभूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥ कल्पान्तकालपवनोद्धतवन्हिकल्पं, दावानलं ज्वलितमुज्ज्वलमु. स्फुलिंगम् । विश्वं जिघत्सुमिव सन्मुखमापतन्तं, त्वन्नामकीनिजलं शमयत्यशेषं ॥ ४०॥ रक्तेतणां समदकोकिलकंठनोलं क्रोधोद्धत फणिन्मुत्फणमापतन्तं । प्राकामति क्रमयुगेन निरस्तशंक स्त्वन्नामनागदमनी दृदियस्य पुन्सः ॥ ४१ ॥ वलगत्तुरंग गजगजितभीमनाद, माजौ बलं बलवतामपिभूपतीनाम् ! उद्यदिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तमइवाशुभिदामुपैति ॥४२॥ कुंताग्रभिन्नगजशोणितवारिवाह वेगावतारतरणातुरयोधभीमे । युद्ध जयं विजितदुर्जयजेयपक्षा स्त्वपादपंकजवना भ्रयिणो लभन्ते ॥४३॥ प्राम्भोनिधौ सुमितभीषणनचक्र पाठीनपीठभवदोल्वणवाडवानौ । रंगत्तरंगशिखरस्थितयानपात्रा स्त्रासं विहाय भवतः स्मरणाद व्रजन्ति ॥४४॥ उद्भूतभीषणजलोदरभारभुग्नाः, शोच्यां दशामुपगताश्च्युतजीविताशाः त्वत्पादपंकजरजोऽमृतदग्धिदेहा, मां भवंति मकरध्वजतुल्यरूपाः ॥ ४५ ॥ पापादकंठमुरुमुखलवेष्टितांगा, गाढं वृहन्निगढकोटिनिघृष्टजंघाः। त्वन्नाममन्त्रमनिशं मनुजाः स्मरंतः, सद्यः स्वयं विगतबंधमयामयाभवंति ॥४६॥ मत्तद्विपेन्द्रमृगराज Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120