Book Title: Mahapurana Part 2
Author(s): Pushpadant, P L Vaidya
Publisher: Bharatiya Gyanpith
View full book text
________________
महापुराण
[३६.२०.१
२०
रिसह रिसिमग्गपयासरं अजियं जियवम्ममुकसर । संभषदेव संभवमहणं
अहिर्णदणमहिणं दियभुवर्ण। अदुगुंछियइपिछयमोक्खेगई ... ... सुमन मुमाई वृजियकुई। पोमप्पहेमोष पोमाइरण
गयपासं णमह सुपासजिणं । चंदप्पहमहिहयचंदविह सुविहिं सुविहिं जसपुंजणिहं । सीयलवयर्णभइयंगसहं
सीयलणाहं वंदे अरुहं। सेयंस सेयपवित्तियरं
वासवपुलं तिहुयणपियरं। सिरिवामुपुजणामं णिरह विमल विमलं तवतावसई । वंदे भयवंतमणंतमहं
मणममिरभूरिभीसणतमहं । धर्म दहधम्मुवदेसयरं
प्रणमामि जिर्ण जाणियसवरं । संत' संति जगसतियरं सोलइमं परमं तित्थयर। कुंथु कुथु वि दयाविरयं बहुगंथियगंथपंथविरयं । पणमामि अरं संणिहियसमं "अरमयलं मूलियमोहदुर्म। मझिं मजियदामंघिययं मुणिसुखयमुणिरायं सुवयं । णिणमिय णमिणाई जगसामि गुणरहोमि चंदे पोमि । पास पासासिकराण हियं सत्तूण वि दरिसियधम्ममृयं ।
ये वयवट्टमाणणियमं सिरिवहमाणवीर चरैम। घत्ता-जिह भरहणरिदै कुवलयचंदें बंदिय सयल जिणेसर ।
तिहते जयराएं समियकसाएं पुप्फर्यत जोईसर ॥२०॥
इय महापुराणे तिसहिमहापुरिसगुणाकारे महाकइपुष्फर्यतविरइए महामन्धमरहाणुमणिए महाकर जयसुकोबणातित्यर्वदणं णाम इसीसमो परिच्छेभी समतो ॥
संधि ।।
५।।
२०. १. MB मोक्खरयं । २. M मुमयं । '३. M कुमयं । ४. MB पोमप्पह पवि । ५. र मुविहं । १. MB
पवितयरं । ७. MB धम्मपयासयरं । ८. MB कम्मटुगंठिणिण्णासयरं; T"सरं स्वपरम् । ९. M संतं । १०. MB कुंमेसु दयां । ११. MB दयावह K दयावरयं । १२. MB विहर T"विरयं । १३. MB अरमयलम्मूलिय; T°उम्मूलिय। १४. 3°करण । १५. MB वरसियसम्मसिम । १६. MB परिम।

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463