________________
महापुराण
[३६.२०.१
२०
रिसह रिसिमग्गपयासरं अजियं जियवम्ममुकसर । संभषदेव संभवमहणं
अहिर्णदणमहिणं दियभुवर्ण। अदुगुंछियइपिछयमोक्खेगई ... ... सुमन मुमाई वृजियकुई। पोमप्पहेमोष पोमाइरण
गयपासं णमह सुपासजिणं । चंदप्पहमहिहयचंदविह सुविहिं सुविहिं जसपुंजणिहं । सीयलवयर्णभइयंगसहं
सीयलणाहं वंदे अरुहं। सेयंस सेयपवित्तियरं
वासवपुलं तिहुयणपियरं। सिरिवामुपुजणामं णिरह विमल विमलं तवतावसई । वंदे भयवंतमणंतमहं
मणममिरभूरिभीसणतमहं । धर्म दहधम्मुवदेसयरं
प्रणमामि जिर्ण जाणियसवरं । संत' संति जगसतियरं सोलइमं परमं तित्थयर। कुंथु कुथु वि दयाविरयं बहुगंथियगंथपंथविरयं । पणमामि अरं संणिहियसमं "अरमयलं मूलियमोहदुर्म। मझिं मजियदामंघिययं मुणिसुखयमुणिरायं सुवयं । णिणमिय णमिणाई जगसामि गुणरहोमि चंदे पोमि । पास पासासिकराण हियं सत्तूण वि दरिसियधम्ममृयं ।
ये वयवट्टमाणणियमं सिरिवहमाणवीर चरैम। घत्ता-जिह भरहणरिदै कुवलयचंदें बंदिय सयल जिणेसर ।
तिहते जयराएं समियकसाएं पुप्फर्यत जोईसर ॥२०॥
इय महापुराणे तिसहिमहापुरिसगुणाकारे महाकइपुष्फर्यतविरइए महामन्धमरहाणुमणिए महाकर जयसुकोबणातित्यर्वदणं णाम इसीसमो परिच्छेभी समतो ॥
संधि ।।
५।।
२०. १. MB मोक्खरयं । २. M मुमयं । '३. M कुमयं । ४. MB पोमप्पह पवि । ५. र मुविहं । १. MB
पवितयरं । ७. MB धम्मपयासयरं । ८. MB कम्मटुगंठिणिण्णासयरं; T"सरं स्वपरम् । ९. M संतं । १०. MB कुंमेसु दयां । ११. MB दयावह K दयावरयं । १२. MB विहर T"विरयं । १३. MB अरमयलम्मूलिय; T°उम्मूलिय। १४. 3°करण । १५. MB वरसियसम्मसिम । १६. MB परिम।