Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 639
________________ सिद्धान्तकौमुदी। कुशा वानस्पत्याः स्थ ता मा पातेति श्रुतिः । 'मतः कृकमि-' (१९०) इति सूत्रे कुशाकर्यान्विति प्रयोगश्च । ग्याससूत्रे च । हानी पायनशब्दे शेषत्वास्कुशाग्छन्द इति । तत्र शारीरकभाष्येप्येवम् । एवं च श्रुतिसूत्रमाज्याणामेकवा. क्यस्वे स्थिते मानन्द इत्यामलेषादिपरो भामतीग्रन्थः प्रौढिवादमात्रपर इति विभावनीयं बहुश्रुतैः । १८२ गृहमेहदेहपट्टपटहाष्टापदाम्बुदककुदाश्च । इति पुंनपुंसकाधिकारः। १८३ अविशिष्टलिङ्गम् । १८४ अव्ययं कतियुष्मदः। १८५ ष्णान्ता संख्या । शिष्टा परवत् । एकः पुरुषः । एका स्त्री। एक कुलम् । १८६ गुणवचनं च। शुक्रः पटः। शुक्ला पटी। शुक्लं वस्त्रम् । १८७ कृत्याश्च । १८८ करणाधिकरणयोर्युट् च । १८६ सर्वादीनि सर्वनामानि । स्पष्टार्थेयं त्रिसूची। इति लिङ्गानुशासनं समाप्तम् । इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरण सिद्धान्तकौमुदी संपूर्णा ॥ तथा चेति । इति पुनपुंसकाधिकारः । _ अविशिष्टलिङ्गम् । तत्तल्लिङ्गवाचकताप्रयुक्तकार्यविशेषशून्यम् । शिष्टा इति । पूर्वोक्तशब्दान्यतमत्वावच्छिन्नप्रतियोगिताकभेदवन्तः । परवदिति । विशेष्यवदित्यर्थः । गुणवचनं च । परवदित्यनुवर्तते । कृत्याश्च । कृत्यप्रत्ययान्ताः परवद्बोध्याः। सर्वादीनि सर्वनामानि। सर्वनामसंज्ञकानि सर्वादीनि परवद्बोध्यानि । स्पष्टार्थेति । लोकव्युत्पत्त्यैव तत्तल्लिङ्गाभिधानसिद्धत्वात् । अत एव लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति भगवता भाष्यकृतोक्तम् । तेन यौगिकेषु शब्देषु लोकव्युत्प. त्तिरेव लिमाभिधाने प्रमाणमिति सिद्धम्। इति लिङ्गानुशासनविवरणम् । इति श्रीमदनन्तकल्याणसद्गुणनिधानाखिलपण्डितसार्वभौमभूमण्डल संचारिविमलतरानवद्यसद्यशःपार्वणपीयूषभान्वगस्त्यकुलवंशावतंसश्रीमद्भवदेवमिश्रात्मजभैरवमिश्रप्रणीतं लिङ्गानु. शासनव्याख्यानं संपूर्णम् । संपूर्णा चेयं सिद्धान्तकौमुदी ।

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716