Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 675
________________ .६७२ ] सिद्धान्तकौमुदीपरिशिष्टे १३११ बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३ ) बिल्वक वेणु वेत्र वेतस तृण इक्षु काष्ठ कपोत कुच्चा तक्षन् । नडाद्यन्तर्गणो बिल्वादिः । छविधानार्थ ये नडादयस्ते यदा छसंनियोगे कृतकुगागमास्ते बिल्वकादयः ॥२४॥ इति षष्ठोऽध्यायः। सप्तमोऽध्यायः। स्नात्व्यादयश्च । (७-१-४६) स्नात्वी पीत्वी। इति स्नात्व्यादिराकृतिगणः ॥ २४२॥ १३८६ द्वारादीनां च । (७-३-४) द्वार स्वर स्वग्राम स्वाध्याय व्यल्कश स्वस्ति स्वर् स्फ्यकृत् स्वादु मृदु श्वस् श्वन स्व । इति द्वारादिः ॥२४३॥ १५४६ स्वागतादीनां च। (७-३-७) स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्यड व्यवहार स्वपति स्वपिति । इति स्वागतादिः ॥२४४॥ १४३८ अनुशतिकादीनां च । (७-३-२०) अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण) अनुसंवत्सर अङ्गारवेणु असिहत्य [ अस्यहत्य ] अस्यहेति वध्योग पुष्करसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्री। राजपुरुषात्ष्यनि । सूत्रनड। इत्यनुशति. कादिराकृतिगणोऽयम् ॥२२५।। तेन । अभिगम अधिभूत अधिदेव चतुर्विया इत्यादयोऽप्यन्ये विज्ञयाः। ४६४ * क्षिपकादीनां चोपसंख्यानम् * (७-३-४५) क्षिपका ध्रुवका चरका सेवका करका चटका अवका लहका अलका कन्यका ध्रुवका एडका । इति क्षिपकादिराकृतिगणः ॥१४॥ १८६४ न्यङ्कवादीनां च । (७-३-५३) न्यकु मद्गु भृगु दूरेपाक वलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलपाकु तक ( तत्र ) वक्र (चक) व्यतिषा अनुषा अवसर्ग उपसर्ग श्वपाक मांसपाक (मासपाक) मूलपाक कपोतपाक उलूकपाक । संज्ञायां मेघनिदाघावदाघार्घाः । न्यग्रोध वीरुत् । इति न्यक्वादिः ॥ १४७॥ १५७१, १५८३ * काणादीनां चेति वक्तव्यम् । (७-४-३) कण रण भण श्रण लुप हेठ व्हायि वाणि ( चाणि ) लोटि ( लोठि ) लोपि । इति कणादिः॥ १४८ ।। इति सप्तमोऽध्यायः । - - -

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716