Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 677
________________ ६४] सिद्धान्तकौमुदीपरिशिष्टे गणपाठः। - १०५१ * इरिकादिभ्यः प्रतिषधो वक्तव्यः* (८-४-६) इरिका मिरिका तिमिरा । इतीरिकादिराकृतिगणः ॥२५८॥ १०५६ * वाप्रकरणे गिरिनचादीनां वोपसंख्यानम् (८-१-१०) गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान मापोन भार्गवन । इति गिरिनचादिराकृतिगणः ॥२५६ ॥ १०५५ *युवादेन । युवन् पक्क महन् । इति युवादिः। आर्ययूना त्रिययुना प्रपकानि परिपक्कानि दीर्घाहो । प्राकृतिगणोऽयम् । २६० ॥ ___७६१ सुन्नादिषु च।(-४-३६)। तुना नृगमन नन्दिन् नन्दन नगर। एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति। हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यकि प्रयोजयन्ति । नरीनृत्यत । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युतरपदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासः शराग्निः दर्मानूपः । 'प्राचार्यादणत्वं च'।आचार्यभोगीनः । प्राकृतिगणोऽयम् । पाठान्तरम् । चुना तृप्नु नृनमन नरनगर नन्दन । यङ्मृती । गिरिनदी गृहगमन निवेश निवास अनि अनूप आचार्यभोगीन चतुर्हायन । 'इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि करि । इति तुघ्नादिः । २६१ ॥ इत्यष्टमोऽध्यायः। इति श्रीपाणिनिमुनिप्रणीतो गसपाठः समाप्तः ।

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716