Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 696
________________ सूत्रसूचिका [६६३ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ८५ संयोगादेरातो ८ । २ । ४३ ५६८ सक्थं चाका ६।२। १६८ ६१७ सगतिरपि तिङ् ८।१।६८ ४०२ सगर्भसयूथ ४।४।११४ ५४१ संख्या ६।२ । ३५ ५८८ संख्यायाः स्त ६।२। १६३ ३२१ संघ चानोत्तरा ३।३।४२ ३३. संघोद्धौ गण ३।३।८६ ३४२ संज्ञायाम् ३।३ । १०६ ३७१ संज्ञायाम् ३ । ४।४२ ५८६ संज्ञायाम् ६।२।१५६ ३३६ संज्ञायां समज ३ । ३ । ६६ ५६१ संज्ञायां गिरि ६ । २ । १४ ५५७ संज्ञायां च ६।२। ७७ ५८० संज्ञायामना ।।२।१४६ ४८७ संज्ञायामुपमा ६।१।२०४ ६२ संज्ञायां भृतु ३।२ । ४६ ५८८ संज्ञायां मित्रा ६।२।१६५ ५६६ संज्ञौपम्ययोश्च ६।२।११३ ६०३ सत्यं प्रश्ने ।१।३२ ६७ सत्सूद्विषाहदुह ३।२।" ५३२ सदृशप्रतिरूपयोः ।।२।११ ४१६ सधमादस्थयो । ३ । ६६ ३५१ सनः क्विचि ६।४।४५ १३० सनाशंसभिक्ष ३।२।१६८ ४३२ सनिससनिवां ७ । २ । ६६ ४५२ सनोतेरनः ८।३ । १०८ ४०७ सप्तनोऽञ्छन्द ५।१।६१ ५३६ सप्तमी सिद्धशु ६ । २।३२ ५५३ सप्तमीहारिणौ ६ ।। ६५ | १८३ सप्तम्या: पुण्यं ६ । २ । १५२ ३७३ सप्तम्यां चोपपी ३।४ । ४६ ८२ सप्तम्यां जनेर्डः ३।२।१७ ५६३ सभायां नपुंसके ६ । २ । ६८ ३५३ समानकर्तृकयोः ३।४।२१ ३.६ समानकर्तृकेषु ३ । ३ । १५८ ३५३ समासत्तौ ३।४ । ५. ५२६ समासस्य ६।१।२२३ ३५८ समासेऽनपूर्वे ७।१।३७ ४८ समि ख्यः ३।२।७ ३१९ समि मुष्टौ ३।३। ३६ ३१८ समियुद्दुवः ३ । ३ । २३ ३२७ समुदोरजः पशुषु ३ । ३ । ६६ ४०३ समुदाघ्राद्धः ४।४।११८ ३६१ समूलाकृतजीवेषु ३।४ । ३६ ४.८ संपरिपूरिख च ५।१।६२ | १२३ संपृचानुरुषा ३।२।१४२ ११७ संबोधने च ३।२। १२५ ६१ सर्वकूलाभ्रकरी ३।२।४२ ५६१ सर्व गुणकात्स्न्ये ६ । २।६३ ४०७ सर्वदेवात्ताति ४।४। १४२ ४८५ सर्वस्य सुपि ६।१।१६१ ५३५ सविधसनीड ६ । २। २३ ४३७ ससूवेति निगमे । ४ । ७४ ४.६ सहस्रेण संमि ४ । ४ । १३५ ४५२ सहेः पृतना ८।३।१०६ ___८२ सहे च ३।२।१६ ४१७ साठ्ये साढ्वा ६।३। ११३

Loading...

Page Navigation
1 ... 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716