Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 672
________________ गणपाठः । [ ६६६ ३६८१ उच्छादीनां च । ( ६-१-१६० ) उञ्छ म्लेच्छ जञ्ज तल्प ( जल्प ) जप वध । युग कालविशेषे रथाद्युपकरणे च । गरो दूष्ये ( गरो डूष्ये ) अनन्तः वेदवेगवेष्टबन्धाः करणे । स्तुथुद्रुवश्छन्दसि । वर्तनि स्तोत्रे । श्वभ्रे दरः । साम्बताप भावगर्हायाम् । उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगमन्थाः देहाः । इत्युञ्छादिः ॥ २०७ ॥ ३६६१ वृषादीनां च । ( ६-१-२०३ ) वृषः जनः ज्वरः प्रहः इयः मयः गयः तायः तयः चयः श्रमः वेदः सूदः श्रंशः गुहा । शमरणौ संज्ञायां संमतौ भावकर्मणोः । मन्त्रः शान्तिः कामः यामः श्रारा धारा कारा वहः कल्पः पादः । इति वृषादिराकृतिगणः । श्रविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ २०८ ॥ ३७५८ विस्पष्टादीनि गुणवचनेषु । ( ६-२-२४) विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण । इति विस्पष्टादिः ॥ २०६॥ ३७७१ कार्तकौजपादयश्च । ( ६-२- ३७ ) कार्तकौजपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डुकेयौ ) अवन्त्यश्मकाः पैलश्यापद्र्याः कपिश्यापर्णेयाः शैतिकाक्षपाञ्चालेयाः कटुकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः श्रर्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्त काम विद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्री कुमारम मौद्रपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये | इति कार्तकौजपादिः ॥ २१० ॥ ३७७६ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रः पण्यकम्बलोदासीभाराणां च । ( ६-२- ४२ ) दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ( वसूनितिः ) औषधिः चन्द्रमाः । इति दासीभारादिराकृतिगणः ।। २११ ।। ३८१५ युक्तारोह्यादयश्च । ( ६-२-८१ ) युक्तारोही श्रानतरोही श्रागतयोधी श्रागतवञ्च श्रागतनन्दी श्रागतप्रहारी श्रागतमत्स्यः क्षीरहोता भगिनीभर्ता प्रामगोधुक् श्रश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् । पात्रेसमितादयश्च । इति युक्तारोह्यादिराकृतिगणः ॥ २१२ ॥ ३८१९ घोषादिषु च । ( ६-२-८५ ) घोष घट ( कट ) वल्लभ हृद बदरी पिङ्गल ( पिङ्गली ) पिशङ्ग माला रक्षा शाला ( टू ) कूट शाल्मली अश्वत्थ तृण शिल्पी मुनि प्रेक्षक ( प्रेक्षा ) । इति घोषादिः ।। २१३ ।। ३८२० छात्र्यादयः शालायाम् । ( ६-२-८६ ) छात्रि पेलि भारिड व्याडि श्रखण्डि आदि गोमी । इति छात्र्यादिः || २१४ ॥

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716