Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
View full book text ________________
गणपाठः ।
[ ६५१
१०७८ उत्सादिभ्योऽञ् । (४-१-८६ ) उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन । वष्कयासे । पृथिवी [ धेनु ] पङ्क्ति जगति त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण । उदस्थान देशे । पृषदंश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णिद्द् ककुभ् सुवर्ण देव प्रीष्मादच्छन्दसि । इत्युत्सादिः ॥ ५२ ॥
१०६६ बाह्रादिभ्यश्च । ( ४-१-६६ ) बाहु उपबाहु उपवाकु निवाकु शिवाकु वटा उपनिन्दु [ उपबिन्दु ] वृषली वृकला चूडा बलाका मूषिका कुशला भगला (छगला ) ध्रुवका [ धुवका ] सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् [ भद्रशर्मन् ] सुशर्मन् कुनामन् (सुनामन्) पञ्चन् सप्तन् अष्टन् । अमितौ - जसः सलोपश्च । सुधावत् उदचु शिरस् माष शराविन् मरीचि क्षेमवृद्धिन् शृङ्खल तोदिन् खरनादिन् नगरमर्दिन् प्राकारमर्दिन् लोमन् श्रजीगर्त कृष्ण युधिष्ठिर अर्जुन साम्ब गद प्रद्युम्न राम ( उदङ्क ) उदकः संज्ञायाम् । संभूयोम्भसोः सलोपश्च । श्राकृतिगणोऽयम् । तेन सात्त्वकिः जाङ्घिः ऐन्दशभिः श्राजधेनविः इत्यादि । इति बाह्रादयः || ५३ ॥
१०६६ गोत्रे कुञ्जादिभ्यश्च्फञ् । ( ४-१-६८ ) कुञ्ज ब्रन शङ्ख भस्मन् गण लोमन शठ शाक शुण्डा शुभ विपाश स्कन्द स्कम्भ | इति कुञ्जादिः ॥ ५४ ॥
११०१ नाडादिभ्यः फक् । ( ४-१-६६ ) नड चर ( वर बक मुझ इतिक इतिश उपक ( एक ) लमक शलकु शलङ्कं च । सप्तल वाजप्य तिक । अग्निशर्मन्नृषगणे । प्राण नर सायक दास मित्र द्वीप पिङ्गर पिङ्गल किङ्कर किङ्कल ( कातर ) कातल काश्यप ( कुश्यप ) काश्य काल्य ( काव्य ) अजं श्रमुष्य ( श्रमुष्म) कृष्णरणौ ब्राह्मणवासिष्ठे । श्रमित्र लिगु चित्र कुमार क्रोष्टु कोष्टं च । लोह दुर्ग स्तम्भ शिशपा श्रम तृण शकट सुमनस् सुमत मिमत ऋच् जलंधर अध्वर युगंधर हंसक दण्डिन् हस्तिन् [ पिण्ड ] पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अत्र कामुक ब्रह्मदत्त उदुम्बर शोण लोह दण्डप । इति नडादिः ॥ ५५ ॥
११०६ अनुष्यानन्तर्ये बिदादिभ्योऽस् । (४-१-१०४) बिद उर्व कश्यप कुशिक भरद्वाज उपमन्यु किलात कन्दर्प ( किंदर्भ ) विश्वानर ऋषि (ॠष्टिषेण ) ऋतभाग हर्यश्व प्रियक आपस्तम्ब कूचवार शरद्वत् शुनक ( शुनक् ) धेनु गोपवन शिशु बिन्दु [ भोगक ] भाजन ( शमिक ) अश्वावतान श्यामाक
Loading... Page Navigation 1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716