Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 669
________________ ६६६ ] सिद्धान्तकौमुदीपरिशिष्ट पामन् वामन् वेमन् हेमन् श्लेष्मन् कट्ठ (कद्दू) वलि सामन् ऊष्मन् कृमि । अक्षात्कल्याणे । शाकीपलालीददूणां हस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अञ्च । इति पामादिः ॥ १७८ ॥ पिच्छा उरस धुवक ध्रुवक । जटाघटाकालाः क्षेप । वर्ण उदक पङ्क प्रज्ञा । इति पिच्छादिः ॥ १७ ॥ १६१० * ज्योत्स्नादिभ्य उपसंख्यानम् * (५-२-१०३) ज्योत्मा तमिस्रा कुण्डल कुतप विसर्प विपादिका । इति ज्योत्स्नादिः ॥ १८० ॥ १९२३ व्रीह्यादिभ्यश्च । (५-२-११६) व्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा वडवा कुमारी नौ वीणा बलाका यवखदनौ कुमारी । शीर्षाननः । इति व्रीह्यादिः ॥१८१॥ १६२४ तुन्दादिभ्य इलञ्च । (५-२-११७ ) तुन्द उदर पिचण्ड यव व्रीहि । खाङ्गाद्विवृद्धौ । इति तुन्दादिः ॥ १८२॥ १९३३ अर्शआदिभ्योऽच् (५-२-१२७ ) अर्शस उरस् तुन्द चतुर कलित जटा घटा घाटा अभ्र अघ कर्दम अम्ल लवण । खानाद्धीनात् । वर्णात् । ___ इत्यर्शादिराकृतिगणः ॥ १८३ ॥ १९३७ सुखादिभ्यश्च । (५-२-१३१) सुख दुःख तृप्त ( तृप्र) कृच्छ्र अन (आश्र ) पात्र अलीक कठिण सोढ प्रतीप शील हल । माला क्षेपे । कृपण प्रणाय (प्रणय ) दल कन । इति सुखादिः ॥ १८४ ॥ १६४१ पुष्करादिभ्यो देश । (५-२-१३५) पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीष शिरीष यवास (प्रवास ) हिरण्य कैरव कल्लोल तट तरन पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अब्ज कमल कल्लोल पयस् । इति पुष्करादिः ॥ १८५ ॥ १९४२ बलादिभ्यो मतुबन्यतरस्याम् । (५-२-१३६) बल उत्साह उदास उद्वास उदास शिखा कुल चूडा सुल कूल आयाम व्यायाम उपयाम आरोह अवरोह परिणाह युद्ध । इति बलादिः॥ १८६ ॥ १६६३ * दृशिग्रहणाद्भवदादियोग एव * । (५-३-१४) भवान् दीर्घायुः देवानांप्रियः आयुष्मान् । इति भवदादिः॥ १८ ॥ २०५५ देवपथादिभ्यश्च । (५-३-१०० ) देवपथ ( हंसपथ वारिपथ रथपथ ) स्थलपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपय सिद्धगति उष्ट्रप्रीव वामरज्जु हस्त इन्द्र दण्ड पुष्प मत्स्य । इति देवपथादिराकृतिगणः१८८ २०२८ शाखादिभ्यो यः। (५-३-१०३) शाखा मुख जघन शृा

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716