Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 638
________________ प्रकरणम् ] भैरवीचन्द्रकलासहिता । [ ६३५ नीतावतानानृतामृतनिमित्तवित्त वित्तपित्तव्रतरजतवृत्त पलितानि । १६६ श्राद्धकुलिशदैवपीठ कुण्डाङ्काङ्गदधिसक्थ्यक्ष्यास्यास्पदाकाशक: रावबीजानि । एतानि क्लीवे स्युः । १६७ दैवं पुंसि च । दैवम् । देवः । १६८ धान्याज्यसस्यरूप्यपण्यवर्ण्यधृष्यहव्यकव्य काव्य सत्यापत्यमूल्यशिक्यकुज्य मद्यहर्म्यतूर्य सैन्यानि । इदं धान्यमित्यादि । ९६६ द्वन्द्वबईदुःखबडिशपिच्छ बिम्ब कुटुम्बकवचवरशर वृन्दारकाणि । १७० अक्षमिन्द्रिये । इन्द्रिये किम् - रथाङ्गादौ मा भूत् । इति नपुंसकाधिकारः । स्त्रीपुंसाधिकारः । १७१ स्त्रीपुंसयोः । अधिकारोऽयम् । १७२ गोमणियष्टिमुष्टिपाटलिवस्तिशास्मलित्रुटि मसिमरीचयः । इयं वा गौः । १७३ । १७४ मृत्युसीधुकर्कन्धुकिष्कुकण्डुरेणवः । इयमयं वा मृत्युः । गुणवचनमुकारान्तं नपुंसकं च । त्रिलिङ्गमित्यर्थः । पटु । पटुः । पद्वी । १७५ अपत्यार्थतद्धिते । औौपगवः । श्रपगत्री । इति स्त्रीपुंसाधिकारः । 1 पुंनपुंसकाधिकारः । १७६ पुंनपुंसकयोः । अधिकारोऽयम् । १७७ घृतभूतमुस्तदवेलितैरावत पुस्तक बुस्तलोहिताः । भयं घृतः । इदं घृतम् । १७८ शृङ्गानिदाघोद्यमशल्यदृढाः । श्रयं शृङ्गः । इदं शृङ्गम् । १७६ व्रजकुञ्जकुथकूर्च प्रस्थद पर्भार्धर्चदर्भपुच्छाः । श्रयं व्रजः । इदं व्रजम् । १८० कबन्घौषधायुधान्ताः । स्पष्टम् १८१ दण्डमण्डखण्डशम सैन्धवपार्श्वकाशकुशकाशाङ्कुशकुलिशाः । एते पुंनपुंसकयोः स्युः । कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जल्ले । इति विश्वः । शलाकावाची तु स्त्रियाम् । तथा च 'जानपद -' ( ५०० ० ) इति सूत्रेणायोविकारे द्वीषि कुशी । दारुणि तु टाप् । दिषु व्यक्तिः' इति स्त्रीत्वाभिधानात् । रथाङ्गादाविति । श्रादिना देवनाक्षपरिग्रहः । इति लिङ्गानुशासने नपुंसकाधिकारः । 1 स्त्रीपुंसयोः । अधिकारोऽयम् । नपुंसकं चेति । चात्स्त्रीपुंसयोः । इति लिङ्गानुशासने स्त्रीपुंसाधिकारः । शलाकावाचीति । सा च शलाका काष्ठादिनिर्मिता । तत्र मानमाह

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716