Book Title: Kirti Kaumudi tatha Sukrut Sankirtan
Author(s): Someshwar Mahakavi, Arisinh Thakkur Kavi,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
परिशिष्टम् ]
सुकृतसंकीर्तनमहाकाव्यम् । भृगोः सुतेनेव जिनस्य धर्म-मुल्लास्य येन स्मितमार्गणेन । क्षतक्षमेरमन्नववर्मनैव, हंसैरिवाशोभि जगद् यशोभिः ॥ सितांशुना कीर्तिविनिर्जितेन, ज्योत्स्नाततिौकनिकीकृतेव । न्यक्षेपि येनानुपुरं विहार-च्छलेन दृक्कैरवहर्षहेतुः ॥ युधि स्वयं यः किल जाङ्गलेशं, बली विजिग्ये किमु चित्रमत्र ? । अनूपभूपो वणिजाऽपि यस्य, यतो जितः कौङ्कणचक्रवर्ती ॥
अजयपालदेवः
• अथोरुधामाऽजयदेवनामा, ररक्ष दक्षः क्षितिमक्षतौजाः । न केऽपि कारस्कुहरेऽप्यरण्य-देशेऽपि नो यस्य ममुर्द्विषन्तः ।। सपादलक्षप्रभुणा प्रदत्ता, रौक्मी बभौ मण्डपिका सभायाम् । सेवागतो मेरुरिव स्थिरत्व-जितो भृशं यस्य कृशप्रतापः ॥
बालमूलराज
तदङ्गजो दिग्गजदन्तशय्या-विश्रान्तकीर्त्तिः किल मूलराजः । तुरष्कशीर्षाणि शिशुर्जयश्री-लताफलानीव लसन्नगृह्णात् ॥ यस्मिन् सदोच्चैःशिरसि प्रतीची-महीभृति स्फारबलाम्बुराशौ ।
अस्तं समस्तारियशःशशाङ्क-प्रतापचण्डद्युतिमण्डलाभ्याम् ॥ भीमदेवः
श्रीभीमदेवोऽस्ति निरर्गलोग्र-भुजार्गलग्रस्तसमस्तशत्रुः ।। विभ्रत् करे भूवलयं पयोधि-वेलामिलन्मौक्तिकमस्य बन्धुः ।। आजन्म सम धुसदां मदेक-क्षणप्रदानात् क्षयमेष मा गात् । इति स्मरन् यः कनकानि दातु-मुन्मूलयामास न हेमशैलम् ॥ यदानमश्रावि सदानुभूत-मेवार्थिभिर्गीतिषु खेचरीणाम् । विलासहेमाद्रिषु मेरुपाद-धियाऽऽगतानां स्वगृहोपकण्ठे ॥ सततविततदानक्षीगनिःशेषलक्ष्मी-रितसितरुचिकीर्तिीमभूमीभुजङ्गः । बलकवलितभूमीमण्डलो मण्डलेशै-श्चिरमुपचितचिन्ताचान्तचिन्तान्तरोऽभूत् ॥ ५१
किश्च-.
___ स्वर्धेनु-शाखि-मणयः ! किमु यूयमेवं, लीनाः सुराचलशिलासु विसंस्थुलासु। . . भूमि विभूषयत कोऽपि न याचते वः, श्रीवस्तुपालसचिवस्तु सनातनायुः ॥ १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168