Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
कथाकोशः [ ७६ ]
प्रदानं दीयताम् । राज्ञा पृष्टम् - कथं तव मित्रमेषः । स कथयति । दक्षिणापथे ऽभीरदेशे वेनानदीतीरे वेनातटनगरे राजा जिनशत्रुर्भार्या जयावती तत्पुत्रो ऽहं विद्युच्चौरः । तत्र तलारो यमपाशो, भार्या ३ यमुना, तत्पुत्रो ऽयं यमदण्डः । एकोपाध्यायपार्श्वे मया चौरशास्त्रं शिक्षितमनेन च तलारशास्त्रम् । द्वाभ्यां प्रतिज्ञा कृता । मयोक्तम् - यत्र त्वं तलारस्तत्रावश्यं मया चोरिका कर्तव्या । अनेन चोक्तम् - यत्र त्वं चौरस्तत्रावश्यं मया रक्षितव्यम् । एकदा राजा मम निजपदं समर्प्य मुनिर्जातः । तलारो ऽप्यस्य निजपदं समर्प्य मुनिर्जातः । मदीयभयादागत्य तवायं तलारो जातः । अमुं गवेषयितुमत्रागत्याहं प्रतिज्ञावशाच्चौरो जातः । पत्तनद्रव्यं हारपर्यन्तं सर्वं कथयित्वा पञ्चशतमुनिभिः सह विहरन् तामलिप्तपत्तनं गतः । पत्तनप्रवेशेस चामुण्डया आगत्य वारितः - भगवन्मम पूजा यावत्स - १२ माप्यते तावत्पत्तनं मा प्रविशत्वम् । शिष्यैः प्रेरितस्तत्र प्रविश्य पश्चिमदिशि प्राकारसमीपे रात्रौ प्रतिमायोगेन स्थितः । चामुण्डया कपोतप्रमाणदंशमशकैस्तस्योपसगं कृतः । विद्युच्चरमुनिस्तमुपसर्ग- १५ मनुभूय मोक्षं गतः ॥
[७६] हस्तिनागपुरगुरुदत्त इत्यादि ।
[ हत्थणपुरगुरुदत्त संबलियाली व दोणिमंतम्मि । उज्झतो अधियासिय पडिवण्णो उत्तमं अट्ठे ॥१५५२॥
अस्य कथा - हस्तिनागपुरे राजा विजयदत्तो, राज्ञी विजया, पुत्रो गुरुदत्तः । तस्मै राज्यं दत्त्वा विजयदत्तो मुनिरभूत् । लाटदेशे द्रोणीपर्वतसमीपे चन्द्रपुरीनगर्यां राजा चन्द्रकीतिर्भार्या चन्द्रलेखा, पुत्री अभयमतिः गुरुदत्तेन परिणेतुं याचिता न दत्ता । कोपाद् गुरुदत्तेन गत्वा चन्द्रपुरी वेष्टिता । अभयमत्या वार्तामाकर्ण्य जाता
Jain Education International
९९
For Private & Personal Use Only
१८
२१
२४
www.jainelibrary.org

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216