Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
१४२
श्री-प्रभाचन्द्र-कृतः
अत्र करकण्डमहाराजस्य कथा
गोपो विवेकविकलो मलिनो ऽशुचिश्च राजा बभूव सगुणः करकण्डुनामा। इष्ट्वा जिनं भवहरं स सरोजकेन
नित्यं ततो हि जिनपं विभुमर्चयामि । ६ अस्य वृत्तस्य कथा। तद्यथा-श्रेणिकस्य गौतमस्वामिना यथा
कथिताचार्यपरम्परयागता सा संक्षेपेण कथ्यते ! अत्रैवार्यखण्डे
कुन्तलविषये तेरपुरे राजानौ नीलमहानीलौ जातौ। श्रेष्ठी ९ वसुमित्रो, भार्या वसुमती, तद्गोपालो धनदत्तः । तेनैकदाटव्यां
भ्रमता सरसि सहस्रदलकमलं दृष्टं गृहीतं च, तदा नागकन्या
प्रगटीभूय तं वदति-सर्वाधिकस्येदं प्रयच्छति । तदनु सकमलेन १२ स्वगृहमागत्य श्रेष्ठिनस्तद्वृत्तान्तं निरूपितवान् । तेन राज्ञो
भाषितम् । राज्ञा गोपालेन श्रेष्ठिना च सहस्रकूटजिनालयं गत्वा
जिनमभिवन्द्य सुगुप्तमुनि च। ततो राज्ञा पृष्टो मुनिः-कः १५ सर्वोत्कृष्टः इति। तेन जिनो निरूपितः । श्रुत्वा गोपालो जिनाने
स्थित्वा हे सर्वोत्कृष्ट, कमलं गृहाणेति देवस्योपरि निक्षिप्य गतः ।। अत्रापरवृत्तान्तः। तथा हि-श्रावस्तिपुर्यां श्रेष्ठी नागदत्तो, भार्या नागदत्ता। द्विजसोमशर्मणो ऽनुरक्तां तां ज्ञात्वा श्रेष्ठी दीक्षितो दिवं गतः । तस्मादागत्याङ्गदेशचम्पायां राजा वसुपालो, देवी वसुमती,
तयोः पुत्रो दन्तिवाहननामा जातः । एवं स वसुपालो यावत्सुखेनास्ते २१ तावत्कलिङ्गदेशे सोमशर्मा द्विजो मृत्वा नर्मदातिलकनामा हस्ती
जातो धृत्वा वसुपालाय प्रेषितः । स तत्र तिष्ठति । सा नागदत्ता
मृत्वा च तामलिप्तनगर्यां वणिग्वसुदत्तस्य भार्या नागदत्ता जाता। २४ सा द्वे सुते लेभे धनवती धनश्रियं च। धनवती नागानन्दपुरे
वैश्यधनदत्तधनमित्रयोः पुत्रेण धनपालेन परिणीता। धनश्रीर्वत्सदेशे कौशाम्बीपुरे वसुपालवसुमत्योः श्रेष्ठीवसुमित्रेण परिणीता। तत्संसर्गेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216