Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
कथाकोशः [ ९०३२ ]
रोषोपशमनार्थं तया कथा कथिता । वत्सदेशे कौशम्बीनगर्यां राजा प्रजापालो, राज्ञी यशस्विनी, श्रेष्ठी सागरदत्तो, वसुमती कलत्रम् | द्वितीयः श्रेष्ठी समुद्रदत्तः । प्रीतिवर्धनार्थं सागरंदत्तेनोक्तम् - भो समुद्रदत्त, यदि तव पुत्री तदा यो मम पुत्रो भविष्यति तदा तस्य दातव्या । अथवा मे पुत्री तदा तव पुत्रस्य । एवं सागरदत्तवसुमत्योः पुत्रः सर्पो वसुमित्रनामा जातः । समुद्रदत्तासमुद्रदत्तयोः पुत्री नागदत्ता । झकटके सति सर्पेण परिणीता नागदत्ता । भोगानुभवने शरीरविकारमालोक्य जने विरूपकं वदति सति जनन्या पृष्टा - पुत्रि कीदृशस्तव भर्ता । कथितं तया - दिवा सर्पो रात्रौ नवयौवनो रूपवान् पुरुषः। अनुभूय दिवा पुनः सर्पः पिट्टारके तिष्ठति । एतप्रच्छन्नया दृष्ट्वा मन्त्रयित्वा समुद्रदत्तया रात्रौ पिट्टारके दग्धे निराश्रयः स पुरुष एव स्थितः । भवद्गुरूणामप्येव जीवो विष्णुपदे १२ तिष्ठत्विति मया चिन्तितम् । इत्याकर्ण्य चित्तस्थकोपेन पापद्धि च गतः श्रेणिक आतापस्थं यशोधर मुनिमालोक्यामुं पापद्धिविघ्नकारिणं मारयामीति संचिन्त्य ये पञ्चशतकुक्कुरा मुक्ता मुनेः प्रदक्षिणां कृत्वा १५ प्रणताः । बाणाश्च पुष्पमाला जाताः । तदा तेन सप्तमनरके त्रयस्त्रिशत्सागरोपमायुर्बद्धम् । कुक्कुरबाणाभ्यां तमतिशयमालोक्य पूर्णयोगं तं मुनिं प्रणम्य तत्त्वमाकर्ण्योपशमसम्यक्त्वं गृहीत्वा प्रथमनरके चतुरशीतिवर्षसहस्रमात्रमायुः कृतम् । त्रिगुप्तमुनीनां समीपे क्षायोपशमिकसम्यक्त्वं वर्धमानतीर्थंकरसमीपे क्षायिकसम्यक्त्वमित्यग्रे ॥
[ ९० ३२] सा समत्था जिणभत्ती ।
[ एया विसा समत्या जिणभत्ती दुग्गइं णिवारेदुं । पुष्णाणि य पूरेदुं आसिद्धिपरंपरसुहाणं ||*७४६||
Jain Education International
For Private & Personal Use Only
१४१
१८
२१
www.jainelibrary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216