Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 185
________________ १४४ श्री-प्रभाचन्द्र-कृतः राजा स्थितः । स्वपुरमागत्य हा पद्मावति तव किमभूदिति महाशोकं कृतवान् । विबुधैः संबोधितः । इतः स हस्तो नानाजनपदानुल्लङ्घय ३ दक्षिणं गत्वा श्रान्तो महासरसि प्रविष्टः । जलदेवतया समुत्तार्य तटे उपवेशिता सा। अत्रावसरे तत्रागतेन भटनाममालाकारेण रुदन्ती संबोधिता। हे भगिनि एहि मद्गृहमित्युक्ते तयोक्तम्-कस्त्वम् । तेनोक्तम्-मालिको ऽहमिति । ततो हस्तिनागपुरे स्वगृहे मद्भगिनीयमिति स्थापिता। तस्मिन् क्वापि गते तद्वनितया मारिदत्तया निर्धाटिता पितृवने पुत्रं प्रसूता। तदा मातङ्गेन तस्या प्रणम्योक्तम्९ मत्स्वामिनी त्वमिति । तयोक्तम्-कस्त्वम् । स आह-अत्रैव विजयाधं दक्षिणश्रेण्यां विद्युत्प्रभपुरेशविद्युत्प्रभविद्युल्लेखयोः सुतो ऽहं बालदेवः । स्ववनिताकनकमालया दक्षिणक्रीडा) गच्छतो मम रामगिरौ वीरभट्टारकस्योपरि न गतं विमानम् । क्रुद्धेन मया तस्योपसर्गः कृतः । पद्मावत्या तं निवार्य मम विद्याच्छेदः कृतः। तदनु मया सा प्रणम्योपशान्ति नीता। ततो हे स्वामिनि, मम विद्याप्रसादं कुर्वित्युक्ते तयोक्तम्--हस्तिनागपुरे पितृवने यद्रक्षसि बालं तद्राज्ये तव विद्याः सेत्स्यन्ति याहीत्युक्ते सोऽहं मातङ्गवेषेणेदं रक्षन् स्थित इति। तदनु संतुष्टया तस्य बाल: समर्पितः । त्वं वर्धयनमिति । ततस्तेन काञ्चनमालायाः समर्पितः। सा च करयोः कण्डूयुक्त इति करकण्डूनामा पालयितुं लग्ना । सा पद्मावती गान्धारी या ब्रह्मचारिणी तामाश्रिता। तया सह गत्वा समाधिगुप्तमुनि दीक्षां याचितवती । तेनाभाणि-न दीक्षाकाल: प्रवर्तते । पूर्व वारत्रयं यद्वतं खण्डितं २१ तत्फलेन त्रिर्दु:खमासीत्तदुपशमे पुत्रराज्यं वीक्ष्य तेन सह तपो भविष्यतीत्युक्ते संतुष्टा पुत्रं विलोक्य ब्रह्मचारिणीनिकटे स्थिता। स बालस्तेन सर्वकलासु कुशलः कृतः। तौ खेचरकरकण्डू पितृवने २४ यावत्तिष्ठतस्तावज्जयभद्रवीरभद्रावाचायौँ समागतौ। तत्र नर कपालमुखे लोचनयोश्च वेणुत्रयमुत्पन्नमालोक्य केनचिद्यतिनोक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216