Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
श्री- प्रभाचन्द्र-कृतः
गच्छंस्तेरसमीपे सैन्यं विमुच्य स्थितः । तत्र दौवारिकेरन्तः प्रवेशिताभ्यां धाराशिव भिल्लाभ्यां विज्ञप्तो राजा - देवास्माद्दक्षिणस्यां १३ दिशि गव्यत्यन्तरे पर्व॑तस्योपरि धाराशिवं नाम पुरं तिष्ठति । सहस्रस्तम्भं जिनलयणं च तस्योपरि पर्वतमस्तके वल्मीकम् । तद्धेतोः हस्ती पुष्करेण जलं कमलं च गृहीत्वागत्य त्रिः प्रदक्षिणीकृत्य जलेन ६ सीत्कारबिन्दुभिः पूजयित्वा प्रणमति । ताभ्यां तुष्टि दत्त्वा तत्र गत्वा जिनं समच्यं वल्मीकं पूजयन्तं हस्तिनं वीक्ष्य तत्खानितम्। तत्स्थितमञ्जूषामुद्घाट्य रत्नमयीं पार्श्वनाथप्रतिमां वीक्ष्य हृष्टः । तल्लय९ णमगालदेवसंज्ञया स्थापितवांश्च । मूलप्रतिमाग्रे ग्रन्थि विलोक्य विरूपका दृश्यते इति शिलाकर्मिणं बभाणेमां स्फोटयेति । तेनोक्तम् । जलसिरेयं जलपूरो निःसरीष्यतीति । तथापि स्फोटिता । तदनु १२ निर्गतं जलम् । राजादीनां निर्गमने संदेहो ऽभूत् । ततो राजा दर्भशय्यायां द्विविधसंन्यासेन स्थितः । नागकुमारः प्रत्यक्षीभूय वक्तुं लग्नः - कालमाहात्म्येन रत्नमयप्रतिमा रक्षितुं न शक्यत इति मया १५ जलपूर्ण लयणं कृतम् । ततस्त्वया जलापनयनाग्रहो न कर्तव्य इति महताग्रहेण दर्भशय्याया उत्थापितो राजा । ततस्तं पृच्छति स्म - केनेदं लयणं कारितं, तथा वल्मीकमध्ये प्रतिमा केन स्थापितेति । १८ नागकुमारः प्राह---अत्रैव विजयार्धे उत्तरश्रेण्यां नभस्तिलकपुरे राजानामित वेगवेगी । अत्रैवार्यखण्डजिनालयान् वन्दितुमागतौ मलयगिरी रावणकृतजिनगृहानपश्यताम् । वन्दित्वा तत्र परिभ्रमन्तौ २१ पार्श्वनाथप्रतिमां लुलोकाते । मञ्जूषायां निक्षिप्य गृहीत्वेमां पर्वत
मध्ये अत्र मञ्जूषां व्यवस्थाप्य क्वापि गतौ । आगत्य यावदुत्थापयतस्तावन्नोत्तिष्ठति मञ्जूषा । गत्वा तेरपुरे ऽवधिबोधं महामुनिं पृष्ठ२४ वन्तौ - मञ्जूषा किमिति नोत्तिष्ठतीति । तैरवादीयं मञ्जूषा लयणस्योपरिलयणं कथयति । अयं सुवेगी आर्तध्यानेन मृत्वा गजो भूत्वा तां मञ्जूषां पूजयित्वा यदा करकण्डुभूपस्तामुत्पाटयिष्यति तदा
१४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216