Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 186
________________ कथाकोशः [९०*३२] १४५ आचार्य प्रति-हे नाथ किमिदं कौतुकम् । आचार्यो ऽवदत् । यो ऽत्र राजा भविष्यति तस्याङ्कशच्छत्रदण्डा: स्युरिति । श्रुत्वा केनचिद्विप्रेणोन्मूलितास्तस्मात्करकण्डुना गृहीताः । कियद्दिनेषु तत्र बलवाहनो ३ राजा ऽपुत्रको मृतः । परिवारेण विधिना हस्ती राज्ञो ऽन्वेषणार्थं प्रेषितः । तेन च करकण्डुरभिषिच्य स्वशिरसि व्यवस्थापितः । ततः परिजनेन राजा कृतो बालदेवस्य विद्यासिद्धिरभूत्स तं नत्वा तस्य । तन्मातरं समर्प्य विजयाधं गतः । करकण्डुः प्रतिकूलानुन्मूल्य राज्यं कुर्वन् स्थितः । तत्प्रतापं श्रुत्वा दन्तिवाहनेन तदन्तिकं दूतः प्रेषितः । स गत्वा तं विज्ञप्तवान्-त्वया मत्स्वामिनो दन्तवाहनस्य भृत्यभावेन राज्यं कर्तव्यमिति । कुपित्वा करकण्डुनोक्तम्-रणे यद्भवति तद्भवतु याहीति विजितः । स स्वयं प्रयाणं दत्त्वा चम्पाबाह्ये स्थितः । दन्तिवाहनो ऽप्यतिकौतुकेन सर्वबलान्वितो निर्गतः। उभयबले संनद्धे व्यूहप्रतिप्यूहकमेण स्थिते तदवसरे पद्मावती गत्वा स्वभर्तुः स्वरूपं निरूपितवती। ततो गजादुत्तीर्य संमुखमागतः पिता पुत्रो ऽपि। उभयोर्दर्शनं नमस्काराशीर्वाददानं च जातम् । मातापितृभ्यां जगदाश्चर्यविभूत्या पुरं प्रविष्टः । पित्राष्टसहस्रकन्याभिः विवाहं स्थापितः । तस्मै राज्यं समर्प्य पद्मावत्या भोगाननुभवन् स्थितो दन्तिवाहनः । राज्यं कुर्वतस्तस्य मन्त्रिभिरुक्तम्-देव त्वया चेरम- । पाण्ड्यचोलाः साधनोया इति । ततस्तेषामुपरि स्थित्वा तदन्तिकं दूतं प्रेषितवान् । तेन गत्वागतेन तदौद्धत्ये विज्ञप्ते रोषात्तत्र गत्वा युद्धावनौ स्थितः । ते ऽपि मिलित्वागत्य महायुद्धं चक्र: । दिनावसाने उभयबलं स्वस्थाने स्थितम् । द्वितीयदिने ऽतिरौद्रे संग्रामे जाते स्वबलभङ्गं वीक्ष्य कोपेन करकण्डमहायुद्धं कृत्वा त्रीनपि बबन्ध । तन्मकुटे पदं न्यसन् तत्र जिनबिम्बानि विलोक्य 'तस्स मिच्छामि दुक्कडं' इति भणित्वा यूयं जैना इत्युक्ते तैरोमिति भणिते हा हा निकृष्टो ऽहं जैनानामुपसर्गं कृतवानिति पश्चात्तापं कृत्वा क्षमा कारितः । स्वदेशं १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216