Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 180
________________ कथाकोशः [५०*३१] १३९ निर्द्धाट्य राजा जातः । एकदाभयकुमारेण पृष्टा माता - क्व मे पिता । कथितं तया मगधदेशे राजगृहपुरे पाण्डुरकुट्यां तिष्ठति । एतदाकर्ण्य विकल्प्य च सोऽप्येकाकी तं नन्दग्ग्रामं मयाहारमायातः । तत्र च श्रेणिकेन पूर्वनिःसरणदोषरुष्टेन नन्दग्रामं ग्रहीतुं कामेन दोषं स्थापयितुमिच्छता राजादेशः प्रेषितो यथा - बहुविद्यापारगाः ब्राह्मणाः भो मृष्टजलं वटकूपं शीघ्रं मे प्रेषयथ अन्यथा निग्रहं करोमि । तेन कारणेन व्याकुला ब्राह्मणा अभयकुमारेण कारणं पृष्टाः । तैर्यथार्थे कथिते धारितास्तेन भोजनादिकं कुरुत [ इति ] । तद्वचने शिक्षां दत्त्वा द्वौ ब्राह्मण श्रेणिकपार्श्वे प्रेषितौ । ताभ्यां विज्ञप्तः -- देव स कूपो ९ भणितो ऽस्माभिर्न चागच्छति । रुष्टो ग्रामबाहिरे स्थितः । तत्रापि भणितो नागच्छति । पुरुषस्य स्त्रीवशीकरणमतो देव निजपुरस्थामुदुम्बरकूपिकां प्रेषय तस्याः पृष्टलग्नो येनागच्छतीतीव तं मत्वा राजा १२ मौनम् १ | तथा गजे पलसंख्यार्थं प्रेषिते जलेन वा हस्तिप्रमाणपाषाणपलानि २ । यथा स वटकूपः पूर्वदिशि स्थितः पश्चिमदिशि कर्तव्यः ग्रामः पूर्वदिशि कृतः ३ । मेषः प्रेषितो न दुर्बलो न बलवान् १५ अतिचारयित्वा वृकसमीपे ध्रियते ४ । गर्गरीमध्यस्थं पाण्डुरकूष्माण्डं प्रेषयथ । तत्रैव संवर्ध्य प्रेषितम् ५ । समसारकाष्ठस्य जले अधोमूलम् ६ । रजोदेवरिकायां प्रतिच्छन्दं याचितम् ७ । इत्यादिकृते स देशिक १८ आगच्छतु न दिने न रात्रौ न भूमौ नाकाशे न मार्गे नामार्गे । संध्यायां शकटैकभागेनागतः । भण्डं सिंहासनस्थं त्यक्त्वा अङ्गरक्षमध्यस्थो राजा जनानन्दं दृष्ट्वा ज्ञात्वा न तद्दृष्ट्वा श्रेणिकेन २१ संतोषान्मम पुत्रो ऽयं लोकानां कथिते महोत्सवः कृतः अभयमतिवसुमित्र आनयिते इदानीमन्यत्कथान्तरम् । सिन्धुदेशे विशाली पुर्यां राजा कौशिकः, पुत्री यशस्वती, पुत्र- २४ श्चेटकमहाराजः, सुभद्रा प्रियकारिणी सुप्रभावती मृगावती सुज्येष्ठा चेलिनी चन्दना एताः सप्त पुत्र्यः । तद्रूपालेखार्थं सुचित्रकारं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216