Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
श्रो प्रभाचन्द्र-कृतः माम तव स्कन्धमहमारोहामि मम स्कन्धे त्वमारोह। शीघ्रं येन गम्यते । चिन्तितं तेन ग्रहिलो ऽयम् । बृहद्ग्रामः उद्वसः, लघुग्रामो ३ महान् यत्र भुङ्क्त। १. महिष्यः प्राणाः । २ वृक्षतले छत्रिका
धृता पथि संवृता । ३. जले प्राणहिते पादयोः पथि हस्ते धृते। ४. पृष्टं बदर्याः कति कण्टाः । ५. नारी बद्धा मुक्ता वा कुट्यते । ६. मृतको मृतो जीवेन वा गच्छति । ७. शालिक्षेत्रमिदं कुटुम्बिना भक्षितं भक्ष्यते भक्षितव्यं वा। ८. इति मार्गे चेष्टितं कुर्वन्तं बाहिरे श्रेणिकं धृत्वा काञ्चीपुरे निजगृहं प्रविष्टो मन्त्री। अभयमत्या स पृष्टः-तात त्वमेकाकी गत आगतो ऽसि । कथितं तेन-आगच्छतः एको रूपवान् ग्रहिलो बटुर्मिलितो बाहिरे
तिष्ठति । पृष्टं तया-कीदृशो ग्रहिलः । अस्मान्माम स्कन्धारोहणादि१२ कमाकर्ण्य व्याख्यानं कृत्वा तया पुरुषहस्ते स्तोकतैलखली प्रेषिते।
तैलखली समर्प्य भाजने याचिते । तेन कर्दममध्ये गर्ताद्वये धृते द्वे । कर्दममध्ये नीतस्य पादप्रक्षालनार्थं भाजने स्तोकजलं दत्तम् । वंशकम्बया कर्दमापनयनेन वक्रप्रवालके दवरकप्रोतनेन तुष्टा। अभयमतिः परिणीता तेन अतिवल्लभा जाता। विलपन्त्यटव्यां
जिनदत्तवसुमित्रश्रावकयोः पार्वे धर्ममाकर्ण्य यः सोमशर्मा ब्राह्मणः १८ संन्यासेन मृत्वा सौधर्मे देवो ऽभूत् स स्वर्गादेत्याभयमत्याभयकुमार
नामा पुत्रो जातः । अथ वसुपालराजेन विजययात्रां गतेनैकस्तम्भप्रासादमालोक्य काञ्च्यां सोमशर्मस्य तदर्थं लेखः प्रेषितः । स च तं कारयितुमजानन् व्याकुलो ऽभूत् । श्रेणिकेन स विशिष्टतरः कारितः। आगतेन राज्ञा तमालोक्य तुष्टेन वसुमित्रा निजपुत्री
श्रेणिकाय दत्ता। अथ राजगृहपुरे प्रश्रेणिकश्चिलातपुत्रस्य राज्यं २४ समर्प्य निविण्णः प्रावाजीत् । चिलातपुत्रे सर्वान्यायरते प्रधानैः
श्रेणिकस्य विनयपत्रिका प्रेषिता। सो ऽपि तामालोक्य राजगृहपुरे पाण्डुरकुटीमागच्छेति वसुमित्राभयमती भणित्वा आगत्य चिलातपुत्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216