Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
१३४
श्री:प्रमाचन्द्र-कृतः संन्यासे स्थितः । कीटकामर्कटोपसर्ग समाध्यास्य सौधर्मे महद्धिको
देवो भूत्वा श्रेणिकस्याभयकुमारनामा पुत्रो जातः। जिनदत्त३ वसुमित्रौ सौधर्मे महद्धिकदेवौ जातौ ।।
[९०२६] धर्मानुरागरक्ताख्यानम् । अवन्तीदेशोज्जयिन्यां राजा धनवर्मा, राज्ञी धनश्रीः, पुत्रो ६ लकुचो ऽतीवमानगर्वी। कालमेघम्लेच्छेन तद्देशोपद्रवे स्वयं गत्वा
संग्रामे लकुचेन स बद्धः । तुष्टेन राज्ञा तस्य वरो दत्तः। कामचारं
वरं याचयित्वा तेनोज्जयिनीस्त्रियो विधर्मिताः। पुङ्गलश्रेष्ठिनो ९ नागधर्मा अतीव रूपवती विमिता। पुङ्गलो वैरं गृहीत्वा स्थितः ।
एकदोद्याने क्रीडायां मुनिपार्वे धर्ममाकर्ण्य लकुचो मुनिर्भूत्वा विहृत्योज्जयिन्यां महाकालवने प्रतिमायोगेन स्थितः। पुङ्गलेन रात्रौ गत्वा वैराल्लोहशलाकाभिः शरीरं सर्वं संधिषु कीलितं धर्मानुरागेण परलोकं गतः ॥
[ ९०२७] जिणभत्तीए । [ एक्का वि जिणे भत्ती णिद्दिवा दुक्खलक्खणासयरी। सोक्खाणमणंताणं होदि हु सा कारणं परमं ।।७३७-१।। ]
अस्य कथा-विदेहदेशे मिथिलानगर्यां राजा पद्मः। स पापद्धिं १८ गतः कालगुहायां मुनिपार्वे धर्ममाकयं सम्यक्त्वं गृहीत्वा पृच्छां
कृतवान्-भगवन्, किमन्यो ऽपि को ऽप्येवं वक्तुं जानाति तथा
दीप्तिवांश्च । कथितं मुनिना-अङ्गदेशे चम्पायां वासुपूज्यतीर्थकरा २१ वक्तारो दीप्तिमन्तश्च । ततो जिनभक्तिरागः प्रभाते वन्दनार्थं
गच्छतस्तस्य धन्वन्तरिविश्वानुलोमवरदेवाभ्यामुपसर्गं कृत्वा सर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216