Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
कथाकोशः [ ९० * 9 ]
[९०*५] काले विणये उवहाणेत्यादि ।
५
६
७
[ काले' विणए उवहाणे' बहुमाणे तह अणिण्हवणे | वंजण' अत्थ तदुभयविणओ णाणम्मि अट्ठविहो ॥ ११३ ॥ ] कालस्याख्यानम् – एको वीरभद्रो ऽस्थनिरटव्यामकाले ऽहोरात्र पठन् श्रुतदेवतया दृष्टः । प्रतिबोधनार्थितया गोकुलिकारूपेण आगत्य रात्रौ सुगन्धमधुरमित्यादितकं गृहीथेति तस्य पार्श्वे बहुवारं भणितम् । मुनिना सोक्ता ग्रहिलासि त्वमत्र । को रात्रौ तक्रं गृह्णाति । त्वं ग्रहिलोऽसि जिनागममकाले पठसि । नक्षत्रमालोक्य प्रबुद्धो गुरुसमीपं गत्वालोच्य द्रव्यादिशुद्धया पठनतया पुनर्देवतयैकदा दृष्टः पूजितश्च परलोकं गतः ॥
११५
Jain Education International
३
[९०*६] (१) अकालस्याख्यानम् ।
शिवनन्दीमुनिरेकदा श्रवणनक्षत्रोदये स्वाध्यायकालो भवती - १२ त्युपदेशं प्राप्याकाले पठन् मिथ्यात्वासमाधिमरणेन गङ्गायां मत्स्यो जातः । एकदा पुलिने साधुपाठमाकर्ण्य जातिस्मरो भूत्वात्मनिन्दां कृत्वा सम्यक्त्वाणुव्रतात् स्वर्गे देवः ॥
For Private & Personal Use Only
६
[ ९०७ ] ( २ ) विनयस्याख्यानम् ।
वत्सदेशे कौशाम्बीपुर्यां राजा धनसेनो भगवद्भक्तः राज्ञी धनश्रीः श्राविका । सुप्रतिष्ठनामा न गतो राजाग्रासने भुङ्क्ते १८ यमुनानद्यां जलस्तम्भिनीविद्यासामर्थ्येन जापं करोति । लोके विस्मयो जातः । अथ विजयार्धदक्षिणश्रेण्यां रथनूपुरचक्रवालपुरे
१५
www.jainelibrary.org

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216