Book Title: Kathakosha
Author(s): Prabhachandracharya, A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
कथाकोशः [९०*२१]
१२७ [९०२१] चोल्लयपासयधणं जूअंरदणाणि सुमिण चक्वं वा। कुम्मं जुगपरिमाणू दस दिटुंता मणुयलंभे ॥ [ ४३०२२ ]
चोल्लकदृष्टान्तः ।। विनीतदेशे अयोध्यानगर्यां अरिष्टनेमितीर्थे ब्रह्मदत्तचक्रवर्तिना बहुग्रामसहस्राणां सहस्रभटनामा सामन्तः कृतः। तस्य राज्ञी सुमित्रा, ६ पुत्रो वासुदेवो ऽशिक्षितः। मृते सहस्रभटे तत्पदमन्यस्य दत्तम् । अयोध्यायां जीर्णकुटीरकस्थितया जनन्या वसुदेवो दूरशीघ्रधीवरेणेव झोलिकायां च ताम्बूललड्डुकादिवहनेन सहस्रमन्त्रं कारयित्वा कुलस्वामी चक्रिणो ऽङ्गजीवनसेवायां धृतः। एकदा दुष्टाश्वेनाटवीं चक्रवर्ती नीतः। सह नियूंढेन च वसुदेवेनोपचारः कृतः। पृष्टेन कथितम्-सहस्रभटस्य पुत्रो ऽहम् । व्याधुटिता चक्रिणा तस्य १२. निजकङ्कणं दत्त्वा नगरीमागत्य तलारो भणितः-भो मदीयं कङ्कणं नष्टं गवेषयथ । अथ टिण्टे कङ्कणं कथयन् वसुदेवस्तलारेण चक्रिणो दर्शितः। उक्तः स चक्रिणा-याचय वाञ्छितं ददामि । तेनोक्तम्- १५ मदीयमाता जानाति । तथा आगत्य चोल्लूकभोजनं याचितम् । पृष्टं चक्रिणा-कीदृशं तत् । देव, प्रथमं भवद्गृहे गौरवेण स्नानभोजनाभरणद्रव्यादिकं प्राप्य पश्चात्तवान्तःपुरमुकुटे बद्धादिपरिवार- १८ गृहे ऽपि क्रमेण प्राप्य पुनरपि क्रमेणैवं तदपि पुनः संभाव्य तेन नष्टं मनुष्यत्वम् ॥
पाशकदृष्टान्तः ।२। मगधदेशे शतद्वारनगरे राजा शतद्वारः । तेन नगरे कारितं [?] द्वारे द्वारे च स्तम्भानांमेकादशैकादश सहस्राणि ( ११००० ) । एकैकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216