________________
[ २८ ] सत्यां सृतिं यन्तमवेदय रौति प्रस्तोत्यसत्यां च हि मोहमुग्धः ॥८७॥
भुजङ्ग०
स्मृतिं याथ सद्यः शमं याथ यूयम् मनोमोहजालं जहीथ ध्रुवं वे । जिनद्रान्नजन्तो मुनीन्द्रान्नमन्तः सदा धर्मवृद्धिं कुरुध्वं स्वतृप्त्ये ॥८८॥ वैतालीयं ०
न धनं न सुतो न सुन्दरी
न गृहं नोपवनं न बान्धवाः ।
न मास्ति हि किञ्चिच्चकैः इति यो वेत्ति न मोहमईति
शालिनी०
कायं मत्वा नश्वरं चञ्चलानम्
चायुर्बुध्वा
सर्वजोगान् ।
॥८॥