Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
(९० )
तस्थौ महेन्द्राऽऽदिपुरे प्रशस्ते प्रावृट् चतुर्मास मनल्प बुद्धिः ॥ ३३६ ॥
पक्षाऽङ्ग - निध्येकमिते'च वर्षे बङ्गप्रसिद्धाऽजिमगञ्ज पुर्याम् ।
अस्थात्पुनर्लस्करराजधान्याम्
त्रि- तर्क- नन्दक्षितिमान' वर्षे ॥ ३३७ ॥
ततोऽध्यवात्सीद्गुजरानवाला
मनोषि - तर्क ग्रहमिता ऽब्दे ।
धर्मोपदेशाद्धि जनानतीव
सूरीश्वरः प्रीणयति स्म नित्यम् ||३३८||
विहृत्य तस्मादुपगत्य नारो
वालं पुरं तत्र महामहेन । गम्भीरनाम्नो विजयस्य दीक्षां दत्त्वा कसूरं पुरमाजगाम संघाऽऽग्रहात्तत्र शराऽङ्गनन्द"क्षित्यब्दकेऽतिष्ठदसौ सुविद्वान्
१ १९६२ २ १९६३ ३ १९६४ ४ १९६५.
॥३३८॥

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246