Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 222
________________ (१३) शार्दूल० नाम्ना दोलतरामकं शुनधियं प्रव्राज्य चारूत्सवैः कृत्वा तस्य स लक्षणाऽऽदि विजयं सन्नाम दिल्ली मगात् । व्योमाऽश्वाऽङ्क- कुवत्सरे' गुरुवर स्तत्रैव संघाऽऽग्रहाच् चातुर्मास्य मलञ्चकार सहितः सच्छिष्यवृन्देरसो व्याख्यानमेतस्य यदा प्रसिद्धं जज्ञे स्वसिद्धान्तविचारपूर्णम् । संश्रोतुमुकाऽऽगत सज्जनानां तदा तदा पञ्चसहस्त्रसंख्या ॥ ३४९॥ स गुर्जरं देशमुपेत्य तस्मान् मिमेल तं श्रीगुरुमीडरे हि । ॥३४॥ वाजिनन्देन्दुमितेच 'वर्षे सदैव वर्षा समयं व्यनैषीत् १ १९७० २ १९७१. ॥ ३५० ॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246