Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 223
________________ खम्नातपुर्या दलवाजिनन्द महीमितेऽ'ब्दे न्यवसत्सुखेन । गुणाऽश्वरन्ध्रक्षितिमानवर्षे न्युवास तस्मिन् कपडादिवंजे ॥३१॥ युगाऽश्वनन्दक्षिति वर्षकेऽम दावादवासं मणिलाल संझं । संदीदय संज्ञां निपुणेति तस्य कृत्वाऽवसद् बोरसदाऽख्यपुर्याम् ॥३५॥ अस्थाचतुर्मासमिदैव सर्व विज्ञप्तितः सुश्रमणप्रधानः। जूताऽश्वनिध्येकमितेच वर्षे मनोइ पुर्यामवसत्सुखेन ॥३३॥ अनन्तरं दोलतरामपुत्रः स माणासावासि सरूपचन्दः। धनं स्त्रियं विंशतिघस्रमात्रं पुत्रंच हित्वा ह्यधिमालवं हि ॥३५॥ १ १९७२ २ १९७३ ३ १९७४ ४ १९७५. -

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246