Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
( १०० )
इह मनसुखलाल नन्दलालंच पूर्व परमशुनदवारे दीक्षयित्वा महेन । क्रमिकमकृतनाम श्री मोयुग्दयेति प्रथमविदित दीक्षं श्रीयुतं नन्दनंच ॥ ३७५ ॥
बोटाऽऽदिलालस्य हि बालुनाई नाम्ना प्रसिद्धस्य च चापसाख्ये । प्रदाय दीक्षा मकरोच्च मुक्ति
श्री विक्रमेति क्रमशस्तदाख्याम् ||३७६ ॥
प्रदत्तवान् सूर्यपुरेऽपि तस्य झवेरि मोतीयुतचन्दकस्य । दीक्षां तदीयं ललिता निधानं
चक्रे तदानों महिमेति सूरिः ॥ ३७७ ||
छायापुरीस्थं शुन पेमचन्दं
संदीक्ष्य सूरिश्व सपत्तनाख्ये । प्रजाव नाम प्रददौ महेन विधूय पापं युवकैः कृतं हि
१ सागरानन्देतिशेष:
॥ ३७८ ॥

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246