Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 230
________________ (१०१) इन्द्रवज्रा. तस्थौ पयोदाऽऽगमकाल एष ___ संघाऽऽग्रहापट्टणपत्तने हि । तं कान्तिलालं परिदीय तत्र ___ कल्याणनामानममुं धकार ॥३७॥ राजेन युक्ते नगरे च मोह __ नसालकं चाऽपि सुदीक्ष्य 'सूरिः। महेन्द्रयुक्तं विजयं तदीयं चक्रेऽनिधानं गुरुदेववर्यः ॥३॥ समेत्य तस्मिन् कपमाऽदिवले . प्रव्राज्य कान्त्यायुतलालमेनम् । श्री कञ्चनाऽऽदि विजयं च तस्य चकार सन्नाम ततो विहृत्य ॥३॥ छाणी मुपेतस्त्रिजुवाऽऽदिनस्य श्री धैर्यलालस्य च सम्प्रदाय । दीक्षामकार्षीदनयोश्च सरी रत्नाकरं भास्करनाम धेयं ॥३ ॥ १ सागरानन्देतिशेषः

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246