Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 231
________________ (१०२) बर्द्धिकाढ्ये कपमाऽऽदिवंजे संघाऽऽग्रहात्तत्र चरित्रनेता। हयाऽद्रि-नन्देन्दु मिताऽब्दकीये वर्षर्तुकालं गमयाञ्चकार ॥३३॥ तत्रैव दत्वा रमणीकलाल स्याऽप्येष वैराग्यसुवासितस्य । दीक्षां तदीयं शुभनामधेय .. मत्युत्तमं श्रीरसिकेतिचक्रे ॥४॥ इतस्ततः सूरजकं जयादि चन्द्रं प्रदीदयाऽस्य यशोभिधानम् । धृत्वा ततस्ताम्रवतीनगयों समाययौ सरिवरः सशिष्यः ॥३५॥ बोटाऽऽदिलालं परिदीय तत्र कैलासनाम्ना प्रथितं प्रधके । वस्वष्ट-रन्ध्र दितिमानवर्षे तस्मिंश्च तस्थो धतुरश्च मासान् ॥३६॥ १ १९८७ २ खंभात. ३ १९८८.

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246