Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
( ११० )
शार्दूल०
शास्त्राभ्यासरतामतामतिमतां स्त्रीणां संगमवर्जकाः प्रतिदिनं शिष्यःश्लाध्यगुणैर्युताधृतियुता
वर्ष्याः स्युविजयाढ्यालब्धिपदपाः
स्रग्धरा०
शंकाविहीनाःश्रुते
कल्याणकाराः सताम् ।
रक्षापराः प्राणिनां
कृत्यैश्च सूरीश्वराः ॥५॥
मन्मथादि प्रधानं वित्तवंशादि हित्वा ।
मुक्त्वा मोहं महान्तं भवभयजनकं निर्गत्यात्मीयगेहाद् गुरुजन सविधे विद्यांहृद्यां गृहीत्वा मुनिजनसुमतोऽ जस्रमादाय दीक्षां क्रव्यात्पापात्सपायाद् भवभय भविनां यः सतां लब्धिसूरिः॥ ६ ॥
शार्दूल० विद्वद्वन्यगुणः स्तुतश्च कविनिदिने दयालुर्भृशम् शिष्यैश्शील युतैस्सुसाधु करिनिस्सार्धं समोद्धारकः । वन्द्यस्स्याद् जुविलब्धिसूरिकविजुट् सूरीश्वशङ्करः विश्वेषां शिवदो वरेएयशरणः कल्याणरक्तः कविः ||७||
॥ उपरोक्तं पद्यं कविनामाङ्कितचक्रबन्धयुक्तं ॥

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246