Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 233
________________ (१०४) तं नेमचन्दं सुरताऽधिवासं सुदीक्षितं तत्र विधाय चाऽमुम् । नेमेति नाम्ना प्रथितं प्रचक्रे सत्पत्तनं पट्टणमागमञ्च ॥३१॥ तत्रापि भीखानिधमाप्तदीदं नद्रङ्कराऽऽख्यं विदधे च सरिः। 'नवाऽष्ट नन्देन्युमिते च वर्षे ___ स तस्थिवान् पट्टणपत्तने हि ॥३ए॥ व्यतीत्य वर्षर्तुमसौ हि तत्र ___झवेरिकं सूर्यपुराधिवासम् । जयादिचन्दं परिदीय चक्रे -- जितेन्द्रनामानममुं विनीतम् ॥३३॥ व्योमाऽङ्कनन्देन्बुमित प्रवर्षे चरित्रनेता जनताऽऽग्रहेण । वर्षतुकालं गमयाम्बव सिद्धाचले जूरि विनेययुक्तः ॥३॥ १ १९८९ २ १९९०.

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246