Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 228
________________ संन्यास्य सूरि महतामहेन चक्रे च हेमेन्द्र सुनाम तस्य ॥३१॥ ततो जरूचेऽमृतलालखूब चन्द्रस्य दीक्षामददास सूरिः । नामाऽमरेन्द्रेति विधाय तस्य शत्रुअयं तीर्थमुपाजगाम ॥३७॥ शालिनी तत्र श्याम प्रेमचन्द्रं गुलाब ___ चन्द्रं सम्यग्दीक्षयित्वा क्रमेण । श्राद्यस्याऽऽख्यां श्रीसुरेन्द्रेति पद्म ___ सत्यं श्रीमान्नाम दधेच तेषाम् ॥३३॥ शराऽद्रिनन्दक्षितितुल्य 'वर्षे स कुएडलायां पुरि तस्थिवान्हि । तर्काऽष्ट-रंधैकमिते च वर्षे शिष्यैरशेषः सह पट्टणेऽस्थात् ॥३४॥ १ १९८५ २ १९८६.

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246