Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar

View full book text
Previous | Next

Page 226
________________ उच्चैस्तरं सूरिपदं गरीयान् ददावसौ श्री कमलाख्यसूरिः। 'जूम्यष्ट-रन्ध्रक्षितिमानवर्षे वर्ष वासं सुरते स चके ॥३६३॥ छायापुरीवासि नगीनदास बोटाऽदिलालाऽङ्गजुवं मुमुक्दुम् । प्रव्राज्य चक्रे शुननाम तस्य नवीनयुक्तं विजयं गुरुः सः ॥३६॥ पक्षाऽष्ट-रन्ध्र-क्षितितुल्य वर्षे समध्यवात्सीनगरी बुहारीम्। गुणाऽष्ट-नन्द क्षितिसम्मितेऽन्दे नमोदकीयं छगनाऽऽदिलालम् ॥३६५॥ सांसारिकाऽशेष विशेषवस्तु वैराग्यसम्पन्नमुदारभावम् । प्रवाज्य सरिर्महता महेन शुजाभिधानं विदधे प्रवीणम् ॥३६६॥ १ १९८१. २ १९८२ ३ १९८३

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246